SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ५, मूलं-१४७, [भा. ५७३५ ] [मा. ५७३६ ] उत्तरदानं मा ओसराहि अह होइ उत्तुयणा ॥ वायए हत्थेहि व, पाएहि व दंत-लउडमादीहिं । जो कुणति सहायत्तं, समाणदोसं तगं बेंति ॥ [भा. ५७३७] परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयट्ठे । अवि उवेहा वुत्ता, गुणो वि दोसायते एवं ।। जति परो पडिसेविज्जा, पावियं पडिसेवनं । मज्झ मोनं करेंतस्स के अट्ठे परिहायई । नागा ! जालवासीया !, सुणेह तस - थावरा ! । सरडा जत्थ भंडंति, अभावो परियत्तई ॥ [भा. ५७३८] [भा. ५७३९] [भा. ५७४०] वनसंड सरे जल-थल - खहचर वीसमण देवता कहणं । वारेह सरडुवेक्खण, धाडण गयणास मूरणता ॥ [ भा. ५७४१] तावो भेदो अयसो, हानी दंसण-चरित्त नाणाणं । साहुपदोसो संसारवड्डणो साहिकरणस्स ॥ [भा. ५७४२] अतिभणित अभणिते वा, तावो भेदो य जीव चरणे वा । रूवसरिसं न सीलं, जिन्हं व मने अयसो एवं | [भा. ५७४३] अक्कुट्ठ तालिए वा, पक्खापक्खि कलहम्मि गणमेदो । तर सूयहि व, रायादीसिट्ठे गहणादी ॥ [भा. ५७४४] वत्तकलहो उ न पढति, अवच्छलत्ते य दंसणे हानी । जह कोहादिविवड्डी, तह हानी होइ चरणे वि ॥ २७७ [मा. ५७४५ ] आगाढे अहिगरणे, उवसम अवकड्डणा य गुरुवयणं । उवसमह कुणह झायं, छड्डणया सागपत्तेहिं ॥ [ भा. ५७४६ ] जं अज्जियं समीखल्लएहि तव-नियम- बंभमइएहिं । तं दाई पच्छ नाहिस छड़ेंतो सागपत्तेहिं ॥ जं अज्जियं चरित्तं, देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेतो, नासेइ नरो मुहुत्तेणं ॥ [मा. ५७४७] [भा. ५७४८ ] आयरिओ एग न भणे, अह एग निवारे मासियं लहुगं । राग-दोसविमुक्को, सीतघरसमो उ आयरिओ ।। [ भा. ५७४९ ] वारेति एस एतं, ममं न वारेति पक्खराएणं । बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ॥ वृ- एताः सर्वा अपि गाथा यथा प्रथमोद्देशके व्याख्यातास्तथैव द्रष्टव्याः ॥ एवमधिकरणं कृत्वा यः प्रज्ञापितोऽपि नोपशाम्यति स किं करोति ? इत्याह [ भा. ५७५० ] खर- फरुस - निडुराई, अध सो भणिउं अभाणियव्वाइं । निगमण कलुसहियए, सगणे अट्ठा परगणे वा ।। वृ- अथासौ खर- परुष-निष्ठुराणि अभणितव्यानि वचनानि भणित्वा कलुषितहृदयः स्वगच्छाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy