________________
२७३
उद्देशक : ५, मूलं-१४६, [भा. ५७०७] [भा.५७०७] दूरे मज्झ परिजणो, जोव्वणकंडं चऽतिच्छए एवं ।
पेच्छह विभवं मे इमं, न दानि एवं सलाहामि ॥ [भा.५७०८] पडिरूववयत्थाया, किणा वि मज्झं मणिच्छिया तुब्भे ।
भुंजामु ताव भोए, दीहो कालो तव-गुणाणं॥ वृ-दूरे तावद्मदीयः परिजनः, यौवनकाण्डं च' तारुण्यावसर आवयोरेवमतिकाम्द वर्तते, पश्यत मदीयम् ‘एनम्' एतावत्परिस्पन्दरूपं विभवम्, रूपं पुनरात्मीयं नेदानीमहं श्लाघे प्रत्यक्षोपलभ्यमानत्वान्न तद् वर्णयितुमुचितमित्यर्थः, यूयं च मम प्रतिरूपवयस्थायाः केनापि कारणेनात्यन्तंमनस ईप्सितास्ततो भुञ्जीवहि तावद्भोगान्, तपो-गुणानांतु पालने दीर्वपश्चादपि कालो वर्तते॥ [भा.५७०९] भणिओ आलिद्धो या, जंघा संफासणाय ऊरूयं ।
___ अवयासिओ विसन्नो, छट्ठो पुन निप्पकंपो उ॥ वृ-एवं तया भणितमात्रे एव प्रथमः विषन्नः' पराभग्नः,प्रतिसेवितुंपरिणत इत्यर्थः। द्वितीयो भणितोऽपि यदा नेच्छति तदा सुकुमारहस्तैराश्लिष्टस्ततो विषन्नः। तृतीय आश्लिष्टोऽप्यनिच्छन् जवाभ्यां संस्पृटो विषन्नः।एवं चतुर्थऊरुभ्यांसंस्पृष्टो विषन्नः । पञ्चमः 'अवतासितः' बलामोटिकया आलिङ्गितो विषन्नः। षष्ठःपुनःसर्वप्रकारैः क्षोभ्यमानोऽपि निष्प्रकम्पः॥अथएषुप्रायश्चित्तमाह[भा.५७१०] पढमस्स होइ मूलं, बितिएछेओ य छग्गुरुगमेव ।
छल्लहुगा चउगुरुगा, पंचमए छट्ठ सुद्धो उ॥ वृ-अत्र प्रथमस्य मूलम्, द्वितीयस्य च्छेदः, तृतीयस्य षड्गुरु, चतुर्थस्य षड्लघु, पञ्चमस्य चतुर्गुरु, अत्र च सूत्रनिपातः । षष्ठस्तु शुद्धः ।। [भा.५७११] सव्वेहि पगारेहि, छंदणमाईहि छट्ठओ सुद्धो।
तस्स वि न होइ गमनं, असमत्तसुए अदिने य॥ वृ-सर्वैरपिप्रकारैः छन्दनादिभिर्निष्पकम्पत्वात् षष्ठोयद्यपि शुद्धस्तथापितस्याप्यसमाप्तश्रुतस्य गुरुभि 'अदत्ते' अननुज्ञाते गणाद् निर्गमनं न भवति' न कल्पते ॥ यैः प्रथमादिभिः पञ्चमान्तैनाधिसोढं ते भद्रिकया देवतया भणिताः-अहो ! भवद्भि प्रतिज्ञा निर्वाहिता, गर्जित्वा निर्गतानां दृष्टा भवदीयाऽवस्था?, मयैतद् युष्माकमनुशासनाय कृतम् ‘मा प्रान्ता देवता छलयिष्यति' इति कृत्वा, ततो नाद्यापि किमपि विनष्टम्, गच्छत भूयोऽपिगच्छम् । एवमुक्त्वा सा प्रतिगतेति। [भा.५७१२] एए अन्ने यबहू, दोसा अविदिन्ननिग्गमे भणिया।
मुच्चइ गणममुयंतो, तेहिं लभते गुणा चेमे॥ वृ-एते अन्ये च बहवो दोषाः अवितीर्णस्य-अननुज्ञातस्य गणाद् निर्गमे भणिताः। यस्तु गणं न मुञ्चति स तैर्दोषैर्मुच्यते, गुणांश्चामून् लभते ।। [भा.५७१३] नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य ।
धन्ना गुरुकुलवासं, आवकहाए न मुंचंति ।। वृ-'ज्ञानस्य' अपूर्वश्रुतस्य आभागी भवति, दर्शने च सम्मत्यादिशास्त्रवगाहनादिना चरणे [20] 181
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org