________________
२५८
बृहत्कल्प-छेदसूत्रम् -३-४/१३८ वहति तस्यामन्ययां वा यत्रैवं “चक्किया" शक्नुयात् उत्तरीतुमिति शेषः । कथम्? इत्याह-एकं पादं जले कृत्वा एकं पादं 'स्थले' आकाशे कृत्वा, “एवण्ह"मिति वाक्यालङ्कारे, यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा 'उत्तरीतुं' लयितुं 'सन्तरीतुंवा' भूयः प्रत्यागन्तुम् । यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुंवा सन्तरीतुं वा इति सूत्रार्थ ॥अथ भाष्यकृद् विषमपदानि व्याचष्टे[भा.५६३८] एरवइ जम्हि चक्किय, जल-थलकरणे इमं तु नाणत्तं। .
एगो जलम्मि एगो, थलम्मि इहइंथलाऽऽगासं॥ कृ-ऐरावतीनाम नदी, यस्यांजल-स्थलयोःपादकरणेनोत्तरीतुंशक्यम्। इदमेव चात्र नानात्वम्यत्पूर्वसूत्रोक्तासु महानदीषु मासान्तौं त्रीन् वा वारान् उत्तरीतुंन कल्पते, अस्यां तु कल्पते। यचात्र ‘एको जले एकश्च पादः स्थले' इत्युक्तं तद् इह स्थलमाकाशमुच्यते ॥ [भा.५६३९] एरवइ कुणालाए, वित्थिन्ना अद्धजोअणं वहति।
कप्पति तत्थ अपुन्ने, गंतुंजा वेरिसी अन्ना ॥ कृ-ऐरावतीनदीकुणालानगर्याअदूरेऽर्द्धयोजनं विस्तीर्णावहति, साचोद्वेधेनजवार्द्धप्रमाणा, तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहण-लेपानयनादौ कार्ये यतनया गन्तुं कल्पते ।या वाईशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुंकल्पते॥
कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[भा.५६४०] संकम थले य नोथल, पासाणजले य वालुगजले य।
सुद्धदगपंकमीसे, परित्तऽनंते तसा चेव॥ कृनदीमुत्तरतस्त्रयः पन्थानः, तद्यथा-सङ्क्रमः १स्थलंश्नोस्थलं३चातत्रयद्एकाङ्गिकादिना सङ्क्रमेण गम्यते स सङ्क्रमः । स्थलं नाम-नद्याः कूपरण वरणेन वा यद् नदीजलं परिहत्य गम्यते।नोस्थलं चतुर्विधम्-पाषाणजलं वालुकाजलं शुद्धोदकं पङ्कमिश्रजलम् । एतेषु चतुर्वपि गच्छतां यथासम्भवंपरीत्ता-ऽननतकायास्त्रसाश्च विराधनां प्राप्नुवन्ति ॥तथा. [भा.५६४१] उदए चिक्खल्ल परित्त-ऽनंतकाइग तसे तमीसेत। -
अकंतमणकंते, संजोए होति अप्पबहुं॥ कृ-उदकेचिक्खल्लादिकः पृथिवीकायः वनस्पतयश्चपरीत्तकायिकाअनन्तकायिकावात्रसाश्च द्वीन्द्रियादयो भवेयुः । एते च सर्वेऽपि यथासम्भवं मिश्रा सचित्ता वा आक्रान्ता अनाक्रान्ता वा स्थिराअस्थिरावासप्रत्यपाया निष्प्रत्यपायावा भवेयुः। एतेषुचबहवः संयोगाउपयुज्यवक्तव्याः। तेषु यत्राल्पबहुत्वं भवति, अल्पतराः संयमा-ऽऽत्मविराधनादोषा बहवश्च गुणा भवन्तीत्यर्थः तत्र कारणे समुत्पन्ने गन्तव्यम् ॥यत्रच सङ्क्रमो भवति तत्रामी भङ्गविकल्पा भवेयुः[भा.५६४२] एगंगिय चल थिर पारिसाडि सालंब वजि सभए।
.. पडिपक्खेसुतगमनं, तज्जातियरे व संडेवा॥ वृ-सङ्क्रम एकाङ्गिको वा स्यादनेकाङ्गिको वा । एकाङ्गिकः-य एकेन फलकादिना कृतः, अनेकानिकः-अनेकफलकादिनिर्मितः । अत्रैकाविडेन गन्तव्यं नानेकाहिकेन, एवं स्थिरेणनच चलेन,अपरिशाटिनानपरिशाटिना, सालम्बेनगन्तव्यंन वजितेन निरालम्बेनेत्यर्थः।सालम्बोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org