________________
उद्देशक : ४, मूलं-१३७, [भा. ५६३३]
२५७ नावमधस्तले जलस्य नयति ।शरीरहराउपधिहरावा आदिशब्दादुभयहरा वा नौस्तेनाः कुत्रापि भवेयुः, एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्नंप्रायश्चित्तम्॥अथ “तिण्हेगयर"त्तिपदंव्याख्याति[भा.५६३४] सावय तेने उभयं, अनुकंपादी विराधना तिन्नि।
संजम आउभयं वा, उत्तर-नावुत्तरंते वा।। वृ-श्वापदाः १ स्तेनाः २ श्वापदा अपि स्तेना अपि ३ एतत् त्रयम् । अथवा अनुकम्पया १ प्रत्यनीकतया२ अनुकम्पा-प्रत्यनीकार्थतयावा३।अथवा तिस्र विराधनाः, तद्यथा-संयमविराधना १ आत्मविराधना २ उभयविराधना वा ३ । यदि वा उदकमवतरतः १ नावारूढस्य २ नाव उत्तरतश्चेति । एतेषां त्रायाणामेकतरस्मिन् बहवः प्रत्यपाया भवन्ति ।
उक्तं सन्तरणम् । अथोत्तरणमाह[भा.५६३५] उत्तरणम्मि परुविते, उत्तरमाणस्स चउलहू होति ।
आणाइणो य दोसा, विराधना संजमा-ऽऽताए। वृ-उत्तरणं नाम-यद्नावं विना वक्ष्यमाणैः सङ्घाट्टादिभिःप्रकारैरुत्तीर्यते, तस्मिन्नुत्तरणेप्ररूपिते सति दमभिधीयते-यदि जादिनाऽप्युत्तरति तदा चतुर्लघु, आज्ञादयश्च दोषाः, संयमाऽऽत्मविराधना च भवति ॥ तस्य चोत्तरणस्यैते भेदाः[भा.५६३६] जंघद्धा संघट्टो, संघटुवरिं तु लेवो जा नाभी।
तेन परं लेवोवरि, तुंबोडुव नाववज्जेसु॥ . वृ-यस्मिन्जले उत्तरतांपादतलादारभ्य जवाया अर्द्ध बुडतिस सट्टः । तस्यैव सङ्घट्टस्यपरि यावद् नाभिरेतावद् यत्र प्रविशतिस लेपः । ततः परं' नाभेराभ्योपरि सर्वमपिलेपोपरिभण्यते। तच्च द्विधा-स्ताघमस्तापं च । यत्र नासिका न ब्रुडति तत् स्ताघम्, यत्र तु नासिका ब्रुडति तद् अस्ताघम् । तच्च तुम्बोडुपादिभिर्नीवर्जितैर्य उत्तीर्यते तद् उत्तरणं मन्तव्यम् । तत्रोत्तरणे एते संयमा-ऽऽत्मविराधनादोषाः॥ [भा.५६३७] संघट्टणा य सिंचण, उवगरणे पडण संजमे दोसा।
चिक्खल्ल खाणु कंटग, सावत भय वुब्भणे आया। वृ-लोकेन साधोःसट्टनं भवेत्, साधुर्वाजलं सट्टयेत्, सङ्घट्टनग्रहणात् परितापनमपद्रावणं चसूचितम्, एतेषु कायनिष्पन्नंप्रायश्चित्तम्।प्रत्यनीकःसाधुमुपधिवासिञ्चति, स्वयंवा साधुरात्मानं सिञ्चेत्, साधोरुपकरणस्य जलेपतनम्, एते संयमेदोषाः।तथा चिक्खल्लेय निमज्जति, जलमध्ये वाचक्षुरविषयतयास्थाणुना कण्टकेन वा यद्विध्यते, मकरादिश्वापदभयंवा भवति, नदीवाहेन वा वाहनम्, एषा सर्वाऽप्यात्मविराधना॥
मू. (१३८)अह पुन एवंजाणिज्जा-एरवइ कुणालाए जत्थ चक्किया एगं पायंजले किच्चा एगं पायं थले किच्चा एवण्हं कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा; एवं नो चक्किया एवण्हं नो कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा॥
वृ-अथपुनरेवंजानीयात्-ऐरावती नाम नदी कुणालाया नगर्या समीपे जङ्घार्द्धप्रमाणेनोद्वेधेन | 2017
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only