SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ४, मूलं-१३४, [भा. ५५४५] २३९ एवं पूर्वार्द्धप्रत्याख्यानिनश्चतुर्थम्, चतुर्थप्रत्याख्यातारः षष्ठम्, षष्ठप्रत्याख्यायिनोऽष्टमम्, एवं विस्तरेण विभाषा कर्तव्या॥ एवं योगपरिवृद्धिं कुर्वतामपि यदि कदाचिदुत्थाय आगच्छेत् तदाऽयं विधिः[भा.५५४६] . अनाइट्टसरीरे, पंता वा देवतऽत्य उद्विज्जा । काईय डब्बहत्थेण, भणेज मा गुज्झया! मुज्झा॥ वृ-गतार्था ॥अथ व्याहरणद्वारमाह[भा.५५४७) गिण्हइ नामं एगस्स दोण्ह अहवा वि होज सव्वेसि । खिप्पंतु लोयकरणं, परिन्न गणभेद बारसमं ॥ वृ-एकस्य द्वयोः सर्वेषांवा साधूनामसौ नाम गृह्णाति 'भवेत् कदाचिदप्येवं तदा तेषां लोचः कर्तव्यः । “परिन"त्ति प्रत्याख्यानं-तपः, तच्च 'द्वादशम्' उपवासपञ्चकरूपं ते कारापणीयाः । अथद्वादशंकर्तुं कश्चिदसहिष्णुर्न शक्नोतिततो दशममष्टमंषष्ठंचतुर्थं वा काराप्यते । गणभेदश्च क्रियते, गच्छानिर्गत्य ते पृथग् भवन्तीति भावः॥अथ कायोत्सर्गद्वारमाह[भा.५५४८] चेइघरुवस्से वा, हायंतीतो थुतीओ तो बिंति । सारवणं वसहीए, करेति सव्वं वसहिपालो॥ [भा.५५४९] अविधिपरिट्ठवणाए, काउस्सग्गो य गुरुसमीवम्मि। - मंगल-संतिनिमित्तं, थओ तओ अजितसंतीणं ॥ कृ-चैत्यगृहेउपाश्रयेवापरिहीयमानाः स्तुतीस्ततः 'ब्रुवते भणन्ति।यावच्च तेऽद्यापिनागच्छन्ति तावद् वसतिपालो वसतेः 'सारवणं' प्रमार्जनं तदादिकं सर्वमपि कृत्यं करोति । अविधिपरिष्ठापनानिमित्तंचगुरुसमीपेकायोत्सर्गः कर्तव्यः।ततोमङ्गलार्थं शान्तिनिमित्तंचाऽजितशान्तिस्तवो भणनीयः । अत्र चूर्णिः-ते साहुणो चेइयघरे वा उवस्सए वा ठिया होज्जा । जइ चेइयघरे तो परिहायंतीहिंथुईहिंचेइयाइंवंदित्ताआयरियसगासेइरियावहियं पडिक्कमिउं अविहिपरिट्ठावणियाए काउस्सग्गं करिति । ताहे मंगल-संतिनिमित्तं अजियसंतिथओ । तओ अन्ने वि दो थए हायंते कडंति । उवस्सए वि एवं चेव चेइयवंदनवजं ॥ विशेषचूर्णिः पुनरित्थम्-तओ आगम्म चेइयघरं गच्छंति। चेइयानि वंदित्तासंतिनिमित्तंअजितसंतिथओपरियट्टिजइ तिन्निवाथुईओपरिहायंतीओ कहिजंति। तओ आगंतुंआयरियसगासे अविहिपरिट्ठावणियाए काउस्सग्गो कीरइ॥ अथ क्षपण-स्वाध्यायमार्गणाद्वारमाह[भा.५५५०] खमणे य असल्झाए, रातिनिय महानिनाय नितए वा। सेसेसु नत्थि खमणं, नेव असल्झाइयं होइ॥ वृ- यदि ‘रालिकः' आचार्यादि अपरो वा 'महानिनादः' लोकविश्रुतः कालगतो भवति, 'निजका वा संज्ञातकास्तत्र तदीयाः सन्ति तेमहतीमधृतिं कुर्वन्ति, ततएतेषुक्षपणमस्वाध्यायिक चकर्तव्यम् । शेषेषु' साधुषु कालगतेषु क्षपणमस्वाध्यायिकंचन भवति॥व्युत्सर्जनद्वारमाह[भा.५५५१] उच्चार-पासवण-खेलमत्तगा य अत्थरण कुस-पलालादी। संथारया बहुविधा, उज्झंति अणनगेलने॥ . वृ.यानि तस्योच्चार-प्रश्रवण-खेलमात्रकाणि ये चास्तरणार्थं कुश-पलालादिमया बहुविधाः Jain Education International For Private & Personal Use Only ForFr www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy