SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० बृहत्कल्प-छेदसूत्रम् -३-४/१३३ तेतेसिअनाएसा, वावारेउ न कप्पंति॥ वृ-'तेनापि प्रतीच्छकाचार्यादिनातस्याचार्यस्यसहिष्णोरसहिष्णोर्वावैयावृत्यादिकं सर्वमपि कर्तव्यम् । तेऽपि' साधवः 'तेषां' आचार्याणामादेशमन्तरेण व्यापारयितुंन कल्पन्ते॥ मू. (१३४) भिक्खूयरातो वा वियाले वाआहच वीसुंभिजा, तंच सरीरगंकेइ वेयावच्चकरे भिक्खूइच्छिज्जा एगंतेबहुफासुएपएसेपरिट्ठवित्तए, अस्थियाइंथकेइसागारियसंतिएउवगरणजाए अचित्ते परिहरणारिहे, कप्प से सागारिकडंगहायतंसरीरगंएगते बहुफासुए पएसे परिहवित्ता तत्येव उवनिक्खिवियव्वे सिया॥ दृ-अस्य सम्बन्धमाह[भा.५४९७] तिहिं कारणेहिं अनं, आयरियं उद्दिसिज्ज तहि दुन्नि। मुत्तुंतइए पगयं, वीसुंभणसुत्तजोगोऽयं॥ वृ-'त्रिभिः कारणैः' अवसन्नतादिभिरन्यमाचार्यमुद्दिशेदित्युक्तम् । तत्राद्ये 'द्वे' अवसन्नाऽवधावितलक्षणे मुक्त्वा तृतीयेन' कालगतरूपेणकारणेनप्रकृतम्, तद्विषयोविधिरनेनाभिधीयत इति भावः । एष विष्वग्भवनसूत्रस्य 'योगः' सम्बन्धः॥ [भा.५४९८] अहवा संजमजीविय, भवग्गहणजीवियाउ विगए वा। . अनुद्देसो वुत्तो, इमंतुसुत्तं भवच्चाए। वृ-अथवासंयमजीविताद्भवग्रहणजीविताद्वा विगतेऽन्ययाचार्यस्य उद्देशः पूर्वसूत्रे उक्तः। इदं तु सूत्रं भवजीवितपरित्यागविषयमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षु चशब्दाद् आचार्योपाध्यायौ वा रात्रौ वा विकाले वा “आहच्च"कदाचिद् विष्वग्भवेत् जीवशरीरयोः पृथग्भावमाप्नुयात्, म्रियत इत्यर्थः। तच्चशरीरकं कश्चिद्' वैयावृत्यकरो भिक्षुरिच्छेत् 'एकान्ते विविक्ते बहुप्राशुके कीटिकादिसत्त्वरहितेप्रदेशे परिष्ठापयितुम् । अस्ति चात्र किञ्चित् सागारिकसत्कं अचित्तं निर्जीवं परिहरणाहँ परिभोगयोग्यमुपकरणजातम्, वहनकाष्ठमित्यर्थः। कल्पते "से" तस्य भिक्षोस्तत् काष्ठं सागारिककृतं' 'सागारिकस्यैवसत्कमिदंनास्माकम्' इत्येवं गृहीत्वा तत् शरीरमेकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितुम् । तच्च परिष्ाप्य यतो गृहीतं तत् काष्ठं तत्रैवोपनिक्षेप्तव्यं स्यादिति सूत्रार्थः ।। सम्प्रति नियुक्तिविस्तरः[भा.५४९९] पुट्विं दव्वोलोयण, नियमा गच्छे उवक्कमनिमित्तं। भत्तपरिन गिलाणे, पुबुग्गहो थंडिलस्सेव ॥ वृ-यत्र साधवो मासकल्पं वर्षावासं वा कर्तुकामास्तत्र पूर्वमेव तिष्ठन्तः द्रव्यस्यवहनकाष्ठादेरवलोकनं नियमाद् गच्छवासिनः कुर्वन्ति । किमर्थम् ? इत्याह-उपक्रमः-मरणं तत् कस्यापि संयतस्य भवेदित्येवमर्थम् । तच्च मरणं कदाचिद् भक्तपरिज्ञावतो भवेत्, कदाचित् तु ग्लानस्य, उपलक्षणमिदम्, तेनाशुकारेण वा मरणं भवेत्, ततः पूर्वमेव महास्थण्डिलस्य वहनकाष्ठादेश्च 'अवग्रहः' प्रत्युपेक्षणं विधेयम् ॥अथ द्वारगाथात्रयमाह[भा.५५००] पडिलेहणा दिसा नंतए य काले दिया व राओ य। जग्गण-बंधन-छेयण, एयंतु विहिं तहिं कुजा ।। [भा.५५०१] कुसपडिमाइ नियत्तण, मत्तग सीसे तणाई उवगरणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy