________________
उद्देशकः ४, मूलं-१३१, [भा. ५४८२]
२२७ दुहओवत्तसरिसगो, तस्स उगमओ मुणेयव्यो॥ वृ-अथवा यदि तस्य श्रुतव्यक्तस्य स्थविरास्तंगच्छं परिवर्तयितुंशक्ताः सन्तिततः कुलगणसङ्केषु नोपतिष्ठते किन्तु स स्वयं सूत्रार्थी शिष्याणां ददाति, स्थविरास्तु गच्छं परिवर्तयन्ति । एवं च द्विधाव्यक्तसशस्तस्य गमो ज्ञातव्यो भवति॥गतो द्वितीयभङ्गः। अथ तृतीयभङ्गमाह[भा.५४८३] वत्तवओ उ अगीओ, जइथेरा तत्थ केइ गीयत्था।
तेसंतिगे पढंतो, चोएइ स असइ अन्नत्थ ॥ वृ-यो वयसा व्यक्तः परमगीतार्थः, तस्य च गच्छे यदि केऽपि स्थविरा गीतार्थाः सन्ति ततः 'तेषां' स्थविराणामन्तिके पटन् गच्छमपि परिवर्तयति, अवसन्नाचार्य चान्तराऽन्तरा नोदयति। तेषांगीतार्थस्थविराणामभावे गणंगृहीत्वाऽन्यत्रोपसम्पद्यते।गतस्तृतीयोभङ्गः।अथचतुर्थभङ्गमाह[भा.५४८४] जो पुन उभयअवत्तो, वट्टावग असइ सो उ उद्दिसई।
सव्वे सि उद्दिसंता, मोत्तूणं उद्दिसंति इमे॥ वृ-यः पुनः उभयथा-श्रुतेन वयसा चाव्यक्तस्तस्य यदि स्थविराः पाठयितारो विद्यन्ते अपरे च गच्छवर्तापकास्ततोऽसावपिनान्यमुद्दिशति स्थविराणामभावेसनियमादन्यमाचार्यमुद्दिशति। 'सर्वेऽपि' भङ्गचतुष्टयवर्तिनोऽप्यन्यमाचार्यमुद्दिशन्तोऽमून मुक्त्वा उद्दिशन्ति । तद्यथा[भा.५४८५] संविग्गमगीयत्थं, असंविग्गंखलु तहेव गीयत्थं ।
असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा॥ वृ-संविग्नमगीतार्थं असंविग्नं गीतार्थं असंविग्नमगीतार्थं चेति त्रीनप्याचार्यत्वेनोद्दिशतश्चतुर्गुरुकाः। एते च यथाक्रमं कालेन तपसा तदुभयेन च गुरुकाः कर्तव्याः॥
अत्रैव प्रायश्चित्तवृद्धिमाह[भा.५४८६] सत्तरत्तं तवो होइ, तओ छेओ पहावई।
छेदेन छिन्नपरियाए, तओ मूलं तओ दुगं॥ वृ- एतानयोग्यानुद्दिश्यानावर्तमानस्य प्रथमं सप्तरात्रं दिने दिने चतुर्गुरु, द्वितीयं सप्तरात्रं षड्लघु, तृतीयं षड्गुरु, चतुर्थं चतुर्गुरुकच्छेदः, पञ्चमंषड्लघुकः, षष्ठंषड्गुरुकः, तत एकदिवसे मूलम्, द्वितीयेऽनवस्थाप्यम्, तृतीये पाराञ्चिकम् । अथवा षड्गुरुकतपोऽनन्तरं प्रथमत एव सप्परात्रं षड्गुरुकच्छेदः, ततः मूला-ऽनवस्थाप्य-पाराञ्चिकानि प्राग्वत् । यद्वा तपोऽनन्तरं पञ्चकादिच्छेदः सप्त सप्त दिनानि भवति, शेषं पूर्ववत् । एवं प्रायश्चित्तं विज्ञाय संविग्नो गीतार्थ उद्देष्टव्यः॥ तत्रापि विशेषमाह[भा.५४८७] छट्ठाणविरहियं वा, संविग्गंवा विवयइ गीयत्थं ।
चउरो य अनुग्घाया,तत्थ विआणाइणो दोसा।। वृ-षड्भिः स्थानैर्वक्ष्यमाणैर्विरहितमपि संविग्नं गीतार्थ यदि 'सदोषं' काथिकादिदोषसहितं 'वदति' आचार्यत्वेन उद्दिशति तदा चत्वारोऽनुद्धाताः। तत्राप्याज्ञादयो दोषाः॥इदमेव व्याचष्टे[भा.५४८८] छट्ठाणा जा नियगो, तविरहिय काहियाइता चउरो।
तेविय उद्दिसमाणे, छट्ठाणगयाण जे दोसा॥ वृ-'षट्स्थानानि नाम' पार्श्वस्थोऽवसन्नः कुशीलः संसक्तो यथाच्छन्दो नित्यवासी चेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org