SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ बृहत्कल्प-छेदसूत्रम् -३-४/१२८ समागच्छेताम्, सच गीतार्थोऽगीतार्थो वा यतो दिवसात् संविग्नेभ्यः स्फिटितः तद्दिनादारभ्य सर्वमप्यालोचयति, आलोचितेचशुद्धः । नवरम्-त्रिविधोपधेः-यथाकृतादिरूपस्यमार्गणा कर्तव्या।। इदमेव व्याचष्टे[भा.५४५९] गीयमगीतो गीते, अप्पडिबद्धे न होइ उवघातो। अविगीयस्स वि एवं, जेन सुता ओहनिजुत्ती ।। वृ-स संविग्नोगीतार्थो वा स्यादगीतार्थो वा। यदि गीतार्थो वजिकादिषु अप्रतिबद्ध आयातः तत उपधेरुपधातो न भवति, न प्रायश्चित्तम् । 'अविगीतस्य' अगीतार्थस्यापि येन जघन्यत ओघनियुक्तिः श्रुता तस्यापि “एवमेव' अप्रतिबध्यमानस्य नोपधिरुपहन्यते ॥ [भा.५४६०] गीयाण विमिस्साणव, दुण्ह वयंताण वइयमाईसु। पडिबझंताणं पिहु, उवहि न हम्मे न वाऽऽरुवणा॥ कृ'द्वयोः' गीतार्थयोर्गीतार्थविमिश्रयोर्वाव्रजतोजिकादिषुप्रतिबध्यमानयोरप्युपधिर्नोपहन्यते, . न वा ‘आरोपणा' प्रायश्चित्तं भवति । एवमेकोऽनेके वा विधिना समागता यत्प्रभृति गणाद् निर्गतास्तत आरभ्यालोचनां ददति ॥अथ त्रिविधोपधिमार्गणामाह[भा.५४६१] आगंतुमहागडयं, वत्थव्वअहाकडस्स असईए। मेलिंतिमज्झिमेहिं, मा गारवकारणमगीए॥ वृ- तस्य गीतार्थस्यागीतार्थस्य वा त्रिविध उपधिर्भवेत् । तद्यथा-यथाकृतोऽल्पपरिकर्मा सपरिकर्मा च । वास्तव्यानामप्येवमेव त्रिविध उपधिर्भवति । तत्र यथाकृतो यथाकृतेन सह मील्यते, अल्पपरिकर्माअल्पपरिकर्मणा, सपरिकर्मा सपरिकर्मणा।अथवास्तव्यानां यथाकृतो नास्ति ततआगन्तुकस्य यथाकृतं वास्तव्यमध्यमैः-अल्पपरिकर्मभिसहमीलयन्ति।किंकारणम्? तिचेद् अत आह-मा सोऽमीलितः सत्रगीतार्थस्य 'मदीय उपधिरुत्तमसम्भोगिकोऽतोऽहमेव सुन्दरः' इत्येवं गौरवकारणं भवेदिति॥ [भा.५४६२] गीयत्थे न मेलिज्जइ, जो पुन गीओ वि गारवं कुणइ। तस्सुवही मेलिज्जइ, अहिकरणंअपचओ इहरा॥ कृ-गीतार्थोयदिअगौरवीततस्तदीयोयथाकृतःप्रतिग्रहोवास्तव्ययथाकृताभावेऽल्पपरिकर्मभिः सहन मील्यनेत किन्तु उत्तमसम्भोगिकः क्रियते।यस्तुगीतार्थोऽपिगौरवंकरोति तस्य यथाकृतो वासत्वायल्पपरिकर्मभि सह मील्यते । किं कारणम् ? इति चेद् अत आह-"इहर"त्ति यदि यथाकृतपरिभोगेन परिभुज्यते तदा केनाप्यजानता अल्पपरिकर्मणासमंमेलितं दृष्ट्वा स गीतार्थः 'अधिकरणम्' असङ्खडंकुर्यात्, किमर्थंमदीय उत्कृष्टोपधिरशुद्धेनसह मीलितः? इति।अप्रत्ययो वा शैक्षाणां भवेत्, अयमेतेषां सकाशादुधततरविहारी येनोपधिमुत्कृष्टपरिभोगेन परिभुङ्क्ते, एते तुहीनतरा इति॥ [भा.५४६३] एवं खलु संविग्गे, संविग्गे संकमं करेमाणे। संविग्गमसंविग्गे, असंविग्गे यावि संविग्गे॥ वृ-एवंखलु संविग्नस्य संविग्नेषु सङ्कमकुर्वाणस्य विधिरुक्तः। अथ संविग्नस्यासंविग्नेषु सङ्कामतोऽसंविग्नस्य वा संविग्नेषुसङ्क्रामतो विधिरुच्यते॥तत्रसंविग्नस्यासंविग्नसङ्क्रमणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy