SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० बृहत्कल्प-छेदसूत्रम् -३-४/१२७ [भा.५४५०] एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव । नवरं पुन नाणत्तं, ते नियमा हुँति वत्ता उ॥ वृ-“एवमेव' भिक्षुवद् गणावच्छेदिकस्य ज्ञान-दर्शन-चारित्रार्थमन्यंगणंगच्छतो विधिद्रष्टव्यः। गणिनः-उपाध्यायस्याचार्यस्य चैवमेव विधिः । नवरं पुनरिदं नानात्वम्-नियमात् 'ते' गणावच्छेदिकादयो व्यक्ता एव भवन्ति नाव्यक्ताः॥ [भा.५४५१] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। नाणजो उ नेई, सच्चित्त न अप्पिणे जाव ॥ वृ-'एष एव' भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरंगणमुपसम्पद्यमानानांज्ञातव्यः। नवरम्नियमेनैवताः ससहायाः । यः पुनः ज्ञानार्थंताआर्यिका नयतिसयावदद्यापिनवाचनाचार्यस्यार्पयति तावत् सचित्तादिकं तस्यैवाभवति । अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् ।। कः पुनस्ता नयति? इत्याह[भा.५४५२] पंचण्हं एगयरे, उग्गहवजं तु लभति सच्चित्तं । आपुच्छ अट्ठ पक्खे, इत्थीसत्येण संविग्गो॥ वृ-'पञ्चानाम्' आचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकानामेकतरः संयतीर्नयति। तत्रसचित्तादिकं परक्षेत्रावग्रहवर्जसएवलभते।निर्ग्रन्थीचज्ञानार्थव्रजन्तीअष्टौपक्षानापृच्छतितत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनी-गणावच्छेदिका-ऽभिषेका-शेषसाध्वीर्यथाक्रममेकैकं पक्षमापृच्छति। ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः॥ मू. (१२८) भिक्खू य गणाओ अवक्कम्म इच्छेज्जा अन्नं गणं संभोगपडियाए उवसंपञ्जित्ताणं विहरित्तए, नो से कप्पइ अनापुच्छिताआयरियं वाजावअनंगणं संभोगवियाए उवसंपज्जित्ताणं विहरित्तए; कप्पइस आपुच्छित्ता आयरियं वा जाव विहरित्तए। ते य से वियरंति एवं से कप्पइ जाव विहरित्तए; ते य से नो नियरेज्जा एवं से नो कप्पइ जाव विहरित्तए । जत्युत्तरियं धम्मविनयं लभेजा एवं से कप्पइअनंगणं संभोगपडियाएउवसंपज्जित्ताणं विहरित्तए, जत्युत्तरियंधम्मविनयं नोलभेजा एवं से नो कप्पइ अन्नं गणंजाव विहरित्तए॥ वृ-अस्य व्याख्याप्राग्वत्। नवरम्-सम्भोगः-एकमण्डल्यांसमुद्देशनादिरूपः तत्प्रत्ययं तन्निमित्तम् । “जत्थुत्तरियं" इत्यादि, 'यत्र' गच्छे उत्तरं-प्रधानतरं 'धर्मविनयं' स्मारणावारणादिरूपां धार्मिकी शिक्षा लभेत एवं "से" तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । यत्रोत्तरंधर्मविनयं नो लभेत एवं "से" तस्य नो कल्पते उपसम्पद्य विहर्तुमिति सूत्रार्थः॥अथ भाष्यम्[भा.५४५३] संभोगो विहु तिहि कारणेहि नाणट्ठ दंसण चरिते। संकमणे चउभंगो, पढमो गच्छममि सीयंते॥ वृ-सम्भोगोऽपि त्रिभिः कारणैरिष्यते। तद्यथा-ज्ञानाथ दर्शनार्थं चारित्रार्थं च । तत्र ज्ञानार्थ दर्शनार्थं वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गमान्तरसङ्क्रमणे स एव विधिर्य पूर्वसूत्रे भणितः । चारित्रार्थं तु यस्योपसम्पन्नस्तत्र चरण-करणक्रियायां सीदति चतुर्भङ्गी भवति-गच्छः सीदति नाचार्य १ आचार्य सीदति न गच्छः२ गच्छोऽप्याचार्योऽपि सीदति ३न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy