________________
२०
उद्देशकः ४, मूलं-१२५, [भा. ५४४७] [भा.५४४७] एयारिसं विओसज्ज, विप्पवासो न कप्पई।
सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जई॥ वृ-गाथात्रयमपि गतार्थम् भवेत् कारणं येन न पृच्छेत्[भा.५४४८] बिइयपदमसंविग्गे, संविग्गे चेव कारणागाढे ।
नाऊण तस्स भावं, अप्पणो भावंअनापुच्छा। वृ-द्वितीयपदमत्रोच्यते-आचार्यादिरसंविग्नो भवेत्, अथवा संविग्नः परम् अहिदष्टादिकमागाढकारणमवलम्ब्य न पृच्छेत्, ‘तस्य वा' गुरोः ‘भावं' 'सुचिरेणापि न विसर्जयति' इति लक्षणंज्ञात्वा, आत्मीयं च ‘भावम्' 'अहमिह तिष्ठन्नवश्यंविनस्यामि' इति ज्ञात्वाऽनापृच्छयाऽपि व्रजेत् ॥अथ गुरोः चारित्रे सीदतो विधिमाह[भा.५४४९] सेजायरकप्पट्टी, चरित्तठवणाए अभिगया खरिया।
. सारुविओ गिहत्थो, सो वि उवाएण हायव्यो। वृ-शय्यातरस्यकल्पस्थिकायांआचार्येणचारित्रस्य स्थापना कृता, तांप्रतिसेवत इति भावः, तस्यां चारित्रस्थापनायां जातायाम्, व्यक्षरिका वा काचिद् ‘अभिगता' जीवाद्यधिगमोपेता श्राविकेत्यर्थः तस्यामाचार्योऽध्युपपन्नः, स च चारित्रवर्जितो वेषधारी भवेत्, सारुपिको वा गृहस्थो वा उपलक्षणत्वात् सिद्धपुत्रको वा । तत्र मुण्डितशिराः शुक्लवासःपरिवायी कच्छामबध्नानोऽभार्यको भिक्षां हिण्डमानः सारुपिक उच्यते । यस्तु मुण्डः सशिखाको वा सभार्यकः स सिद्धपुत्रकः । एवमेषामन्यतर उपायेन हर्तव्यः । कथम् ? इति चेद् उच्यते-पूर्वं तावद् गुरवो भण्यन्ते-वयं युष्मद्विरहिता अनाथा अतः प्रसीद गच्छामोऽपरं क्षेत्रम् । एवमुक्ते यदि नेच्छन्ति ततोयस्यांस प्रतिबद्धः सा प्रज्ञाप्यते-एषबहूनांसाधूनामाधारः, एतेन विना गच्छस्य ज्ञानादीनां परिहानि, अतो मा नरकादिकं संसारमात्मनो वर्धय । यदि सा स्थिता ततः सुन्दरम् । अथ न तिष्ठति ततो विद्या-मन्त्रादिभिरावय॑ते। तदभावे केवयिकाअपितस्या दीयन्ते, गुरुश्चपूर्वक्रमेण रात्री हर्तव्यः। एवंतावद् भिक्षुमङ्गीकृत्य विधिरुक्ताः॥
मू. (१२६) गणावच्छेइए य गणादवक्कम्म इच्छेज्जा अन्नं गणं उवसंपजित्ताणं विहरित्तए, कप्पति गणावच्छेइयस्स गणावच्छेइयत्तं निविखवित्ता अनंगणं उवसंपज्जित्ताणं विहरित्तए। नो सेकप्पइअणापुच्छित्ताआयरियंवाजाव अन्नंगणंउपसंपजिताणंविहरित्तए; कप्पइसेआउच्छित्ता आयरियं वा जाव विहरित्तए । ते य से वितरंति एवं से कप्पइ जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पइ जाव विहरित्तए
मू. (१२७) आयरिय-उवज्झायगणाओअवक्कम्मइच्छेजा अनंगणंउवसंपज्जित्ताणंविहरित्तए, कप्पइ आयरिय-उवज्झायस्स आयरिय-उवज्झायत्तं निक्खिवित्ता अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए। नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव अन्नं गणं उवसंपज्जित्ताणं विहरित्तए; कप्पति से आपुच्छित्ताजावविहरित्तए। ते य से वितरंति एवं से कप्पति अनंगणंउवसंपज्जित्ताणं विहरित्तए; ते य से नो वियरंति एवं से नो कप्पति अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए॥
वृ-अस्य सूत्रद्वयस्य व्याख्याप्राग्वत्। नवरम्-गणावच्छेदिकत्माचार्योपाध्यायत्वंच निक्षिप्य गन्तव्यमिति विशेषः॥ अथ आष्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org