SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ बृहत्कल्प-छेदसूत्रम् -३-४/१२४ - [भा.५३६०] चउरो चउत्थभत्ते, आयंबिल एगठाण पुरिमढें । निव्वीयग दायब्वं, सयंच पुव्वोग्गहं कुजा ।। वृ- आचार्य स्वयमेव चतुःकल्याणकं प्रायश्चित्तं गृह्णाति, तत्र चत्वारि चतुर्थभक्तानि चत्वार्याचाम्लानि चत्वारि “एकस्थानानि' एकाशनकानीत्यर्थः चत्वारि पूर्वार्द्धानि चत्वारि निवृतिकानि (निर्विकृतिकानि)चभवन्ति।ततः शेषा अप्यपरिणामकप्रत्ययनिमित्तंचतुःकल्याणकं प्रतिपद्यन्ते। योऽपरिणाम भक्तस्य पञ्चकल्याणकंदातव्यम्, तत्र चतुर्थभक्तादीनि प्रत्येकं पञ्च पञ्च भवन्ति। स्वयंचाचार्य पूर्वमेवप्रायश्चित्तस्यावग्रहणं कुर्याद्येन शेषाः सुखेनैव प्रतिपद्यन्ते॥ आह-यत् पूर्वं प्रतिषिद्धं तत् किमेवं भूयोऽनुज्ञायते ? अनुज्ञातं चेत् ततः किमर्थं प्रायश्चित्तं दीयते? इत्याह[भा.५३६१] काल-सरीरावेक्खं, जगस्सभावं जिना वियाणित्ता। तह तह दिसंतिधम्मं, झिजति कम्मंजहा अखिलं ॥ वृ- 'काल-शरीरापेक्षं कालस्य शरीरस्य च याद्दशः परिणामो बलं वा तदनुरूपं जगतःमनुष्यलोकस्य स्वभावं विज्ञाय "जिनाः' तीर्थकरास्तथा तथा विधि-प्रतिषेधरूपेण प्रकारेण धर्मुपदिशन्ति यथा अखिलमपि कर्म क्षीयते । यच्चानुज्ञातेऽपि प्रायश्चित्तदानं तद् अनवस्थाप्रसङ्गवाराणार्थम् ॥ मू. (१२५] भिक्खूयगणाओ अवक्कम्म इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, नो से कप्पइ अनापुच्छित्ता आयरियं वा उवज्झायंवा पवत्तिं वा थेरं वागणिं वागणहरंवागणावच्छेइयं वा अनंगणं उवसंपजित्ताणं विहरित्तए; कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेइयं वाअनंगणं उवसंपज्जित्ताणं विहरित्तए; तेय से वियरेज्जा एवं से कप्पइ अन्नगणंउवसंपज्जित्ताणं विहरत्तए; ते य से नो वितरेजा एवं से नो कप्पइ अन्नं गणं उवसंपज्जित्ताणं विहरित्तए॥ वृ-एवमग्रेतनमपि सूत्राष्टकमुच्चारणीयम् ।।अथास्य सूत्रनवकस्य कः सम्बन्धः? इत्याह[भा.५३६२] कप्पातो व अकप्पं, होज्ज अकप्पा व संकमो कप्पे। गणि गछे व तदुभए, चुतम्मि अह सुत्तसंबंधो॥ वृ-पूर्वसूत्रे कल्पस्थिता अकल्पस्थिताश्चोक्ताः । तेषां च ‘कल्पात् स्थितकल्पाद् ‘अकल्पे' अस्थितकल्पे सङ्कमणं भवेत्, ‘अकल्पाद् वा' अस्थितकल्पात् 'कल्पे' स्थितकल्पे सङ्क्रमणं भवेत्, अथवा 'गणी' आचार्य उपाध्यायो वा तस्य गच्छे सूत्रा-ऽर्थ-तदुभयस्मिन् ‘च्युते' विस्मृते सति गच्छान्तरे सङ्क्रमणं भवेत्, अतस्तद्विधिरनेनाभिधीयते । एष सूत्रसम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'भिक्षु' सामान्यसाधुः चशब्दाद् निर्ग्रन्थी च गणाद् ‘अवक्रम्य' निर्गत्य 'इच्छेत्' अभिलषेद् अन्य गणमुपसम्पद्य विहर्तुम् । कल्पते "से" तस्य भिक्षोराचार्य वा यावत्करणाद् उपाध्यायं वा प्रवर्तिनं वा स्थविरं वा गणिनं वा गणधरं वा गणावच्छेदकं वाऽऽपृच्छयान्यं गणमुपसम्पद्य विहर्तुम् । ते च' आचार्यादय आपृष्टाः सन्तस्तस्यान्यगणगमनं 'वितरेयुः' अनुजानीयुः तत एवं तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । ते च तस्य न वितरेयुः ततो नो कल्पते तस्यान्यं गणमुपसम्पद्य विहर्तुमिति सूत्रार्थ ॥अथ नियुक्तिविस्तरः [भा.५३६३] तिहाणे अवकमणं, नाणट्ठा दंसणे चरित्तट्ठा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy