SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९५ उद्देशकः४, मूलं-१२३, [भा. ५३३०] [भा.५३३०] परतित्थियपूयातो, पासिय विविहातो संखडीतो य। विप्परिणमेज सेधो, कक्खडचरियापरिस्संतो।। वृ-क्वापिक्षेत्रेपरतीथिकानांपूजाः-सादरस्निग्ध-मधुरभोजनादिरूपास्तदुपासकैर्विधीयमाना दृष्ट्वा विविधाश्च सङ्खडीरवलोक्य शैक्षः कर्कशचर्यापरिश्रान्तः सन् विपरिणमेत ॥ ततः[भा.५३३१] नाऊण तस्स भावं, कप्पति जतणाए ताहे दाउंजे। . संथरमाणे देंतो, लग्गइ सट्ठाणपच्छिते॥ वृ-ज्ञात्वा 'तस्य' शैक्षस्य 'भावं' स्निग्ध-मधुरभोजनविषयमभिप्रायमेषणीयालाभे यतनया तस्यानेषणीयमपि दातुं कल्पते। अथ संस्तरतोऽपिददाति ततः स्वस्थानप्रायश्चित्ते लगति, येन दोषेणाशुद्धं तन्निष्पन्नं प्रायश्चित्तमापद्यत इति भावः॥ [भा.५३३२] सेहस्स व संबंधी, तारिसमिच्छंते वारणा नत्थि। कक्खडे व महिड्डीए, बितियं अद्धाणमादीसु॥ वृ-शैक्षस्य वा सम्बन्धिनः केऽपि स्नेहातिरेकत उत्कृष्टं भक्तमानीय दधुः, तस्य च ताशं भोक्तुमिच्छतः वारणा' प्रतिषेधोनास्ति “कक्खडेव"त्ति कर्कशम्-अवमौदर्यंतत्रासंस्तरणेऽशुद्धं शैक्षस्यदातव्यम्, शुद्धामात्मना भोक्तव्यम्। “महिड्डीए"त्तिकर्कशम्-अवमौदर्यतत्रासंस्तरणेऽशुद्धं शैक्षस्य नाद्यापि भावितःतावत्प्रायोग्यमनेषणीयं दीयते। "बिइयंअद्धाणमादीसु"त्तिअध्वादिषु कारणेषु द्वितीयपदं भवति, स्वयमप्यनेषणीयं भुजानाःशुद्धा इति भावः । एषापुरातनी गाथा॥ साम्प्रतमेनामेव विवृणोति[भा.५३३३] नीया व केई तु विरूवरूवं, आनेज भत्तं अनुवट्ठियस्सा। सचावि पुच्छेज्ज जता तु थेरे, तदानबारेंतिणं मा गुरूगा॥ वृ-निजकाः केचिद् 'विरूपरूपं' मोदका-ऽशोकवर्ति-शाल्योदनप्रभृतिकमुत्कृष्टं भक्तमनुपस्थितस्य शैक्षस्यार्थायानयेयुः । स च तैर्निमन्त्रितो यदा 'स्थविरान्' आचार्यान् पृच्छेत्गृह्णाम्यहमिदम् ? न वा? इति; तदा गुरवो “ण"मिति 'तं' शैक्षन वारयन्ति । कुतः? इत्याह"मा गुरूग"त्तिमा वारयतां चत्वारो गुरुकाः प्रायश्चित्तं भवेत् ॥ किमर्थं पुनर्न वार्यते? इत्याह[भा.५३३४] लोलुग सिनेहतो वा, अन्नहभावो व तस्स वा तेसिं। गिण्हह तुब्भे वि बहुं, पुरिमट्टी निविगतिगा मो॥ वृ-लोलुपतया संज्ञातकस्नेहतो वा स तद् भक्तं भोक्तुमभिलषेत् ततो यदि वार्यते तदा 'तस्य' शैक्षस्य 'तेषां वा' संज्ञातकानाम् 'अन्यथाभावः' विपरिणमनं भवेत् । संज्ञातकाश्च यदि साधूनामन्त्रयन्ते-बह्येतद् भक्तम् अतो यूयमपि गृहीत; ततो वक्तव्यम्-“मो" इति वयं पूर्वार्द्धप्रत्याख्यानिनो निर्विकृतिका वा ॥अथ ते संज्ञातका ब्रवीरन्- ' [भा.५३३५] मंदक्खेण न इच्छति, तुझे से देह बेहनं तुब्मे। किंवा वारेमु वयं, गिण्हतुछंदेण तो बिंति॥ वृ- एष युष्माभिरनुज्ञातः 'मन्दात्रेण' लज्जया न ग्रहीतुमिच्छति ततो यूयं तस्य प्रयच्छत, भणत वा यूयम्-गृहाणेति । तत्र ब्रुवते-किं वा वयं वारयामः ? गृह्णातु स्वयमेव छन्देन यदि रोचते । अथ “कक्खडे व महिड्डीए"ति पदद्वयं व्याख्याति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy