SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८३ - - उद्देशकः ४, मूलं-१२२, [भा. ५२६७] अपि हानिर्भवति॥ [भा.५२६८] पच्छित्तपरूवणता, एतेसि ठवेंतए यजे दोसा। गहितकरणं य दोसा, दोसा य परिहवेंतस्स ।। वृ-'एतेषां' सञ्चयादीनां सर्वेषामपि प्रायश्चित्तप्ररूपणा कर्तव्या, साच प्रागेवलेशतः कृता। 'स्थापयतः' निक्षिपतश्च ये दोषाः, ये च गृहीतेन कार्याणि कुर्वतो भाजनभेदप्रभृतयो दोषाः, ये च परिष्ठापयतो दोषास्तेऽपि वक्तव्या इति॥ [भा.५२६९] तम्हा उ जहिं गहितं, तर्हि भुंजणे वज्जिया भवे दोसा। एवं सोदि न विञ्जति, गहणे वि य पावती बितियं ॥ वृ-यत एतावन्तो दोषाः तस्माद्यस्यामेव पौरुष्यां गृहीतं तस्यामेव भोक्तव्यम् । एवं कुर्वता दोषाः पूर्वोक्ता वर्जिता भवन्ति । परः प्राह-नन्वेवं शोधिन विद्यते यतः 'गहणे विति यावद् भिक्षां गृह्णाति तावदेव द्वितीयां पौरुषीं प्राप्नोति ॥ सूरिराह[भा.५२७०] एवं ता जिनकपे, गच्छम्मिचउत्थियाएजे दोसा। इतरासि किन्न होती, दव्वे सेसम्मिजतणाए॥ वृ एवं तावञ्जिनकाल्पिकानामुक्तं यदुत 'यस्यामेव गृहीतं तस्यामेव भोक्तव्यम् । गच्छवासिनस्तुप्रथमायां गृहीत्वा यदिचतुर्थीमतिकामयन्तितदा ये सञ्चयादयोदोषाउक्तास्तान् प्राप्नुवन्ति। भूयोऽपि परःप्रेरयति-'इतरयोः' द्वितीय-तृतीययोः पौरुष्योरशनादिद्रव्यं वारयतां किमेते दोषान भवन्ति ? ।गुरुराह-भवन्ति, परंद्रव्ये भुक्तशेषे कारणे यतनया धार्यमाणे दोषा न भवन्ति ।। कथं पुनस्तदुद्वरितं भवति? इत्याह[भा.५२७१] पडिलाभणा बहुविहा, पढमाए कदाचि नासिमविणासी। तत्थ विनासिं भुंजेऽजिन्ने परिने य इतरं पि॥ वृ-अभिगतश्राद्धेनदानश्राद्धेनवा कचित्प्रकरणेप्रथमपौरुष्यांबहुविधा प्रतिलाभना कृता, बहुभिर्भक्ष्य-भोज्यद्रव्यैरित्यर्थः । तञ्च द्रव्यं द्विवा-विनाशि अविनाशि च । क्षिरादिकं विनाशि, अवगाहिमादिकमविनाशि।तत्रयविनाशिद्रव्यं तद्नमस्कार-पौरुषीप्रत्याख्यानवान्तो भुञ्जते। शेषसाधूनां यद्यजीर्णं यदि वा तैः परिज्ञातं-तस्या नमस्कार-पौरुषीप्रत्याख्यानवान्तो भुते । शेषसाधूनां यद्यजीर्णं यदि वा तैः परिज्ञातं-तस्या विकृतेः प्रत्याख्यानं कृतम् अभक्तार्थो वा प्रत्याख्यातः आत्मार्थिका वाते ततः 'इतरदपि' अविनाशि द्रव्यमपि भुञ्जते॥अमुमेवार्थव्याचष्टे[भा.५२७२] जइ पोरिसित्तया तं, गति तो सेसगाण न विसज्जे । अगमेंताऽजिनेवा, धरंति तं मत्तगादीसु॥ वृ-यदि पौरुषीप्रत्याख्यानवन्तस्तद् द्रव्यं सर्वमपि 'गमयन्ति' निर्वाहयितुं शक्नुवन्ति ततः 'शेषाणां' पूर्वार्द्धप्रत्याख्यानिनां न विसर्जयेयुः' न दधुः । अथ ते सर्वमपि न गमयन्ति ततः पूर्वार्द्धप्रत्याख्यानिनामपिदीयते। अथतेषामप्यजीर्णंततोमात्रकादिषु तद्' अशनादिकंधारयन्ति।। अथवाऽमुना कारणेन धारयेत्[भा.५२७३] तं काउ कोइ न तरइ, गिलाणमादीण दाउमच्चुण्हे। नाउं व बहुं वियरइ, जहासमाहिं चरिमवजं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy