________________
१८०
बृहत्कल्प-छेदसूत्रम् -३-४/१२०
हिंडइ, एगो तं पयत्तेण रक्खइ। दो वि भायरो साहस्सम्ला जे तरुणा अहिवडंति ते हत-महिते काउंधाडेति। ते यविरहिया भिक्खन देंति।तओसोएगो भिक्खं हिंडतो तिण्हंपज्जत्तंन लहइ। बिइओ पच्छा देसकाले फिडिए हिंडतो न संथरइ ताहे सा भणइ-तुब्मे दुक्खिया मा होह, अहं भत्तं पञ्चक्खामि । पच्चक्खाए मारणंतियसमुग्घाएणं समोहया । तेहिं नायं-कालगय त्ति । ताहे एगेणंउवगरणंगहियं, बिइएणंसा गहिया। गच्छंताणंताएईसित्तिपुरिसफासो वेइओसाइज्जियं च । तओ ते तं परिठवित्ता गया गुरुसगासं । इयरी रत्तीए सीयलवाएणं समासत्था सचेयणा जाया।गोसे एगेणंसत्थवाहपुत्तेणं दिट्ठा।ताएसो भणिओ-जइते भएकजंतोसारवेहि।सा तेन सारविया महिला से जाया। तेभायरो अन्नया भिक्खं हिंडते दटुं पाएसु पडिया परुन्ना । सा तेहिं सारिक्खेण पञ्चभिन्नाया पुनो पववाविया। एवंजइतावतीए समुग्घायगयाए साइज्जियं, किमंग पुन इयरी गिलाणी न साइजिज्जा?॥
अथाक्षरार्थः-जितशत्रुनरवरेन्द्रस्य 'अङ्गजौ' पुत्रौ शशक-भसकौ सुकुमारिका च दुहिता । ततो जिनप्रणीते धर्मे कुमारकावेव तौ प्रव्रजितौ । क्रमेण च ताभ्यां भगिन्यपि प्रव्राजिता ॥ ततस्तस्या रुपदोषेण तरुणैराकीर्णे नित्यमुपाश्रये शेषसाध्वीनां रक्षणार्थं गणिन्या गुरवे निवेदितम्। गुरुभिश्चभ्रात्रौः कथितम्।ततः पृथगुपाश्रयेतांगृहीत्वा स्थितौ। तयोर्मध्यादेको भिक्षार्थं हिण्डते, एकस्तां रक्षति ।। किमर्थं पुनस्तस्या रक्षणमेवं तौ कृतवन्तौ ? इत्याह-“इक्खागा" इत्यादि । 'इक्ष्वाकवः' इक्ष्वाकुवंशनृपतयः प्रजाः सम्यक् पालयन्तोऽपालयन्तश्च यथाक्रमं तदीयपुण्यपापयोर्दशभागं लभन्ते । सर्वेऽपि च 'वृष्णयः' हरिंशनृपतय एवमेव षड्भागं लभन्ते। अस्माकं पुनः प्रवचने आचार्यासाधु-साध्वीजनंसंयमा-ऽऽत्म-प्रवचनविषयप्रत्यपायेभ्यः सम्यक्पालयन्तो अपालयन्तोवा यथाक्रमं पुण्यं पापंचार्द्धमर्द्धन विभजन्ति, अतएव तौतारक्षितवन्ताविति भावः ॥ __ ततश्च-“विण्हिकुमारेहि"तिवृष्णयः-यादवास्तेषांकुमारौवृष्णिकुमारी, शशकभसकावित्यर्थः, ताभ्यां तुरुमिणीनगर्यां उपसर्गकारि तरुणजनो भूयान् हत-मथित-विप्रारब्धः कृतः । तत्र हतश्चपेटादिना, मथितः-मानम्लानिंप्रापितः, विप्रारब्धः-विविधं-खर-परुषवचनैप्रकर्षणनिवारितः। तत एवं प्रभूतलोके विराधिते सति किं करिष्यति पश्चाद् भिक्षां हिण्डमानःशशको भसको वा भक्त-पानलाभाभावात् ?, नकिमपीति भावः॥ ततः सुकुमारिकाया भ्रात्रोरनुकम्पया परिज्ञा' भक्तप्रत्याख्यानम्। ततोमरणसमुद्धातेन 'समहवहता कालगतेयमिति ज्ञात्वा एकः 'भाण्डम्' उपकरणं द्वितीयस्तां गृहीतवान् । ततः शीतलवातेन आश्वस्तायाः तस्या वणिजा ग्रहणम्, कालान्तरेण च भ्रातृभ्यां साक्ष्येण प्रत्यभिज्ञाय दीक्षा प्रदत्तेति ॥
व्याख्यातं निर्ग्रन्थीसूत्रं । अथ निर्ग्रन्थसूत्रं व्याचष्टे[भा.५२६०] एसेव गमो नियमा, निग्गंथीणं पि होति नायव्वो।
तासिं कुल पव्वजा, भत्तपरित्राय भातुम्मि॥ वृ-एष एव गमो निर्ग्रन्थस्य परिष्वजनं कुर्वतीनांनिर्ग्रन्थीनांज्ञातव्योभवति।नवरम्-'तासां' निर्ग्रन्थीनांसम्बन्धी "कुल"त्तिएककुलोद्भवोभ्रातारूपवान्प्रव्रजितस्तस्यापिक्रमेण भक्तपरिज्ञा साता ।। इदमेव व्याचष्टे[भा.५२६१] विउलकुले पव्वइते, कप्पट्ठग किढियकालकरणं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org