SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७९ उद्देशकः ४, मूलं-१२०, [भा. ५२५२] . तत्य विस एव जतणा, जा वुत्ता नायगादीया ॥ कृ-'द्वे अपि' निजका-ऽनिजके संयत्यौ पन्थानं व्रजतः, एकतरा वा व्रजति, द्वे अपि न व्रजतः, एवमेते त्रयः प्रकाराः । अत्र तृतीयः प्रकारः शून्यः, स्थानस्थितानां वा अशक्नुवतां गच्छमप्राप्तानां वा भवति । त्रिष्वपि चामीषु यतना सैव मन्तव्या या पूर्व ज्ञातकादिक्रमेण गच्छे प्राप्तायाः प्रोक्ता॥ [भा.५२५३] एवं विकीरमाणे, सातिजने चउगुरू ततो पुच्छा। तम्मि अवत्थाय भवे, तहिगंच भवे उदाहरणं ॥ वृ- 'एवमपि' यतनया क्रियमाणे परिकर्मणि यदि सा निर्ग्रन्थी पुरुषस्पर्श स्वादयति तदा चतुर्गुरवो द्वाभ्यामपि तपः-कालाभ्यां गुरवः । “ततो पुच्छ"त्ति ततः शिष्यः पृच्छति- यस्यां ग्लानावस्थायामुत्थातुमपि न शक्यते तस्यामपि मैथुनाभिलाषो भवतीति कथं श्रद्धेयम् ? । सूरिराह-'तत्र' इति ताद्दगवस्थायामपि मोहोदये इदमुदाहरणं भवेत्॥ [भा.५२५४] कुलवंसम्मि पहीणे, सस-भसएहिं च होइ आहरणं। सुकुमालियपव्वजा, सपच्चवाता य फासेणं॥ वृ-शशक-भसकाभ्यामाहरणं भवति । कथम्? इत्याह-कुलवंशे सर्वस्मिन् अशिवेन प्रक्षीणे सतिसुकुमारिकायाः प्रव्रज्या ताभ्यांदत्ता ।साचातीवसुकुमारा रूपवतीच।ततस्तेन स्पर्शदोषेण उपलक्षणतया रूपदोषेण च सप्रत्यपाया जाता ॥ एनामेव नियुक्तिगाथां व्याख्याति[भा.५२५५] जियसत्तुनरवरिंदस्स अंगया सस-भसा य सुकुमाली। धम्मे जिनपनत्ते, कुमारगा चेव पव्वइता॥ [भा.५२५६] तरुणाइन्ने निचं, उवस्सए सेसिगाण रक्खट्ठा। गणिणि गुरु-भाउकहणं, पिहुवसए हिंडए एको। [भा.५२५७] इक्खागा दसभागं, सव्वे वियवण्हिणो उछब्मागं। अम्हं पुन आयरिया, अद्धं अद्धेण विभयंति॥ [मा.५२५८] हत-महित-विप्परद्धे, वण्हिकुमारेहि तुरुमिणीनगरे। किं काहिति हिंडतो, पच्छा ससतो व भसतो वा॥ [भा.५२५९] भायऽनुकंप परिन्ना, समोहयं एगो भंडगं बितितो। . आसत्थ वणिय गहणं, भाउग सारिक्ख दिक्खा य॥ वृ-इहेव अड्डभरहे वनवासीए नगरीए वासुदेवजेट्ठभाउणो जराकुमारस्स पउप्पए जियसत्तू राया। तस्स दुवे पुत्ता ससओ भसओ य, धूया य सुकुमालिया नामेणं । अन्नया ते भाउणो दो वि पव्वइया, गीयत्था जाया, सन्नागदंसणत्थं आगया ।नवरंसव्वो विकुलवंसोपहीणोसुकुमालियं एवं मोत्तुं । सा तेहिं पव्वाविया, तुरमिणि नगरिं गया, महयरियाए दिन्ना । सा अतीव रूववई जओजओभिक्खा-वियारादिसुवच्चइतओतओतरुणजुवाना पिट्ठतो वच्चंति।वसहीए पविट्ठए वितरुणा उवस्सयं पविसित्ता चिट्ठति । संजईओ न तरंति पडिलेहणाइ किंचि काउं ताहे ताए महयरियाए गुरूणं कहियं-सुकुमालियाए तणएणं मम अनातो वि विणस्सिहिति । ताहे गुरुणा ससग-भसगा भणिता-सारक्खह एतं भगिनिं । तेतं घेत्तुंवीसुंउवस्सएठिया । तेसिं एगो भिक्खं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy