________________
१७२
बृहत्कल्प-छेदसूत्रम् -३-४/११७ वृ-इदंगाथात्रयं गतार्थम् । नवरम्-"उभय चियत्तऽभिसेगे"त्ति 'उभयोरपि' देवी-कुमारयोः प्रीतिकरं तद् विषयसेवनम् । राज्याभिषेकेऽपि साते तामसौ न मुञ्चति ॥ [भा.५२२१] छोढूणऽनाहमडयं, झामित्तुंघरं पतिम्मि उ पउत्थे।
धुत्त हरणुज्झ पति अहिगंग कहिते य सद्दहणा॥ वृ-द्वितीयगाथायाम्-"धुत्तहरणुज्झ"त्तिधूर्तेन तस्यावणिग्भार्याया अपहरणम्। तस्याअपि पतिमुज्झित्वा गङ्गातटे गमनम् ।। [भा.५२२२] सेनावतिस्स सरिसो, वणितो गामिल्लतो निओ पल्लिं ।
नाहं तिरणपिसाई, घरे विदड्डो त्ति नेच्छंति॥ वृ-तृतीयगाथायाम्-"नाहंति" इत्यादि, महत्तरेण 'नाहंसेनापतिः' इत्युक्तेचौराश्चिन्तयन्तिएष रणपिशाचकीतेनैवं वक्ति।गृहेऽपिगतंतं महत्तरंतेग्रामेयकाः ‘दग्धः' इति कृत्वानेच्छन्ति सङ्ग्रहीतुम् ।। व्याख्यातो मूढः । सम्प्रति व्युद्ग्राहितं व्याचिख्यासुर्तीपजातष्टान्तमाह[भा.५२२३] पोतविवत्ती आवनसत्त फलएण गाहिया दीवं।
सुतजम्म वड्डि भोगा, वुग्गाहण नाववणियाऽऽया। वृ- एगो वणितो । तस्स भजा अईव इट्टा । सो वाणिज्जेण गंतुकामोतं आपुच्छति । तीए भणियं-अहं पि आगच्छामि । तेन सा नीता । सा गुठ्विणी समुद्दमज्झे विनटुं जाणवत्तं । सा फलगं विलग्गाअंतरदीवे पत्ता । तत्थेव पसूता दारगं।सो वणिओसमुद्दे मओ।सा महिला तम्मि चेवदारएसंपलग्गा।ताए सोवुग्गाहितो-जइमाणुसं पिच्छिज्जासितो नासेन्जासि, तेमानुसरूवेण रक्खसा । अनया दुव्वायहयपोएण वाणिया आगया। ते दटुं सो नासेइ । तेहिं नायं वुग्गाहिओ केणावि। कहवि अल्लीणोपुच्छिओसव्वं कहेइ । तेहिं बहुसो पन्नविओ-एयंमहापवं, परिचयाहि। तहा विनोपरिचयति ॥अथाक्षरार्थः-'पोतः' प्रवहणं तस्य विपत्ति।आपन्नसत्त्वा च सा फलकेन द्वीपं ग्राहिता । सुतस्य जन्म वृद्धिश्चाभवत्, भोगांश्च तेन सह भोक्तुंमारब्धा । व्युद्ग्राहणकंच कृतम् । नौवणिजश्च चिरादायाताः। एवंविधा व्युद्ग्राहिताः प्रज्ञापनायाअयोग्याः॥तथा चाह[भा.५२२४] पुट्विं वुग्गाहिया, केई, नरा पंडियमानिनो।
निच्छंति कारणं किंची, दीवजाते जहा नरे॥ वृ-पूर्वं व्युद्ग्राहिताः केचिद् नराः पण्डितमानिनो नेच्छन्ति कारणं किञ्चित् श्रोतुमिति शेषः, द्वीपजातो यथा नरः ।। अथ पञ्चशैलदृष्टान्तमाह[भा.५२२५] चंपा अनंगसेनो, पंचऽच्छर थेर नयन दुम वलए।
विहपास नयन सावग, इंगिनिमरणेय उववातो॥ १- चम्पायामनङ्गसेनः सुवर्णकारः, कुमारनन्दीति तस्य नामान्तरम् । तस्य च पञ्चशैलद्वीपवास्तव्याभ्यामप्सरोभ्यां व्युद्ग्राहितस्य स्थविरेण तत्र नयनम् । 'द्रुमश्च वटवृक्षोऽपान्तरालेष्टः तत्राऽऽरोहणम्।स्थविरस्य 'वलये आवर्ते गत्वामरणम्। 'विहपास'त्ति विहगाः' भारण्डनामानः पक्षिणस्तेषांदर्शनम् ।तैः पञ्चशैलद्वीपेनयनम् । हास-प्रहासाभ्यां भूय इहानीतस्य श्रावकेणच बहुतरंप्रज्ञाप्यमानस्य तस्येङ्गिनीमरणप्रतिपत्ति।ततः पञ्चशैलद्वीपेउपपात इत्यक्षरार्थः। कथानकंतु सुप्रतीतं बहुविस्तरंचेति कृत्वा न लिख्यते ॥अन्धदृष्टान्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org