________________
उद्देशकः ४, मूलं-११७, [भा. ५२१६]
१७१
सादृश्यमूढं चाह[भा.५२१७] ऊनाधिय मन्नतो, उट्टारूढो व गणणतो मूढो।
सारिक्ख थाणुपुरिसो, कुडुबिसंगामदिटुंतो॥ वृ-योगणयन्ऊनमधिकंवामन्यतेस उष्ट्रारूढ इव गणनामूढो भण्यते।जहा-एगो उट्टपालो उट्टीओ एगवीसं रक्खइ । अन्नया उट्टीए आरूढो गणितो जत्थ आरूढो तं न गणेइ, सेसा वीसं गणेइ । पुनो वि गणेइ वीसं । 'नथि मे एगो उट्टो त्ति अन्ने पुच्छइ । तेहिं भणितो-जत्थारूढो सि एसतेइगवीसइमो॥साहेश्यमूढो यथास्थाणुंपुरुषं मन्यते।अत्रचकुटुम्बिनौ-महत्तर-सेनापती तयोः सङ्ग्रामेण दृष्टान्तः- एगो गामो चोरसेणावइणा चोरेहिं समं आगंतूण रत्तीए हतो। तत्थ य गामे जो महत्तरो सो तत्थ चोरसेणावइस्स सरिसो। तओ संगामे उवट्ठिए चोरसेनावई मारितो, गामिल्लएहिं 'महयरो'त्ति मन्नमाणेहिं दड्डो । चोरेहिय गाममहयरो 'सेनावइति काउपल्लिंनीओ। सो भणति-नाहं सेणाहिवो । चोरा भणंति-एस रणपिसइओ त्ति पलवइ । अन्नया सो नासिउं सगामं गतो । ते भणंति-को सि तुमं? पेतो पिसाओ वा तेन पडिरूवेण आगओ? । तओ साभिन्नाणे कहिए पच्छा संगहिओ। उभओ विसयणा सारिक्खमूढा ।। अथाभिभवमूढमाह[भा.५२१८] अभिभूतो सम्मुन्झति, सत्थ-ऽग्गी-वादि-सावयादीहिं ।
अब्भुदय अनंगरती, वेदम्मितुरायदिटुंतो॥ वृ-सङ्ग्रामादौ खगादिना शस्त्रण, प्रदीपनके वा अग्निना, वादकाले वा वादिना, अरण्येवा श्वापद-स्तेनादिभिश्चाभिभूतो यः सम्मुह्यति सोऽभिभवमूढः। वेदमूढस्तुसउच्यते यः ‘अभ्युदयेन' अतीववेदोदयेन 'अनङ्गरतिम्' अनङ्गक्रीडां करोति । राजदृष्टान्तश्चात्रभवति- जहा आनंदपुरं नगरं । जितारी राया । वीसत्था भारिया । तस्स पुत्तो अनंगो नाम बालते अच्छिरोगेण गहितो निचं रुयंतो अच्छति।अन्नया जननीते नगिनियाए अहाभावेन जानु-ऊरुअंतरे छोढुं उवगूहितो । दो वि तेसिं गुज्झा परोप्परं समप्फिडिता, तहेव तुण्हिक्को ठितो । लद्धोवाया रुवंतं पुनो पुनो तहेव करेति । सो विट्ठायति रुयंतो । पवड्डमाणो तत्थेव गित्यो । मातुए वि अनुप्पियं । पिता से मतो । सो रज्जे ठितो तहावितंमायरं परि जति। सचिवादीहिं वुच्चमाणो विनी ठितो॥
पूर्वोक्तं वक्ष्यमाणं चार्थं सङ्ग्रहीतुमिमां गाथामाह[भा.५२१९] राया य खंतियाए, वणि महिलाए कुला कुडुंबिम्मि।
दीवे यपंचसेले, अंधलग सुवन्नकारे य॥ वृ-'राजा' अनन्तरोक्तः खन्तिकायामनुर्को वेदमूढः । वणिग् घटिकावोद्राख्यः स्वमहिलायां रक्तः स्वमहेलामनुपलक्षयन् द्रव्यमूढः । 'कुटुम्बिनः' सेनापतेर्महत्तरस्य च कुलानि साश्यमूढे उदाहरणम् । “दीवे"त्ति द्वीपजातः पुरुषः। “पंचसेले"तति पञ्चशैलवास्तव्याभिरप्सरोभियु
ग्राहितःसुवर्णकारः । “अंधलग"ति धूर्तव्युद्ग्राहिताअन्धाः। “सुवन्नगारे"त्ति सुवर्णकारव्युद्ग्राहितःपुरुषः। एते चत्वारोऽपि वक्ष्यमाणलक्षणा व्युद्ग्राहणामूढा मन्तव्याः।एष सङ्ग्रहगाथासमासार्थ ॥साम्प्रतमेनामेव विवृणोति[भा.५२२०] बालस्स अच्छिरोगे, सागारिय देवि संफुसे तुसिणी।
उभय चियत्तऽभिसेगे, न ठाति वुत्तो वि मंतीहि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org