________________
१७०
बृहत्कल्प-छेदसूत्रम् -३-४/११७ 'द्वितीयं क्ष्यमाणं सूत्रमिति॥अथ मूढस्याष्टधा निक्षेपमाह[भा.५२१४] दव्व दिसि खेत काले, गणणा सारिख अभिभवे वेदे।
वुग्गाहणमन्नाणे, कसाय मत्तेय मूढपदा॥ वृ-द्रव्यमूढोदिग्मूढः क्षेत्रमूढः कालमूढोगणनामूढः साध्श्यमूढोऽभिभवमूढो वेदमूढश्चेत्यष्टधा मूढः । तथा "वुग्गाहण"त्ति व्युद्ग्राहणामूढो व्याद्ग्राहित इति चैकोऽर्थः, स च वक्ष्यमाणद्वीपजातवणिक्सुतादिवत्। “अन्नाणि"ति नञः कुत्सार्थत्वाद् 'अज्ञानं' मिथ्याज्ञानम्, तच भारत-रामायणादिकुशास्त्रश्रुतिसमुत्थम्, तेन यो मूढः सोऽपि व्युद्ग्राहितो भण्यते । 'कषायमूढः' तीव्रकषायवान्, सचकषायदुष्टे सर्षपनालादिष्टान्तसिद्धेऽन्तर्भवति। 'मत्तो नाम' यक्षावेशेनमोहोदयेन वाउन्मत्तीभूतः, सचअभिभवमूढ-वेदमूढादाववतरतीति। एतानि मूढपदानि भवन्तीति द्वारगाथासङ्केशार्थः ।। साम्प्रतमेनामेव विवृणोति[भा.५२१५] धूमादी बाहिरतो, अंतो धत्तूरगादिणा दव्वे।
जो दव्वं वन जाणति, घडिगावोद्दो व्व दिटुंपि। वृ-इह यो बाह्येनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स द्रव्यमूढ उच्यते । तत्र बाह्यतो धूमादिनाऽऽकुलितो यो मुह्यति, 'अन्तः' अभ्यन्तरे च धत्तूरकेण मदनकोद्रवोदनेन वा भुक्तेन यो मुह्यति । अथवा यः पूर्वदृष्टं द्रव्यंकालान्तरे ईष्टमपिनजानीते स द्रव्यमूढः । घटिकावोद्रवत्.. एगस्स वाणियस्स पवसियस्स मज्जा पंडरंगेण समं संपलग्गा । पंडरंगेण भन्नति-अनिव्वुयए हियए केरिसी रती ?, विविक्तविनम्भरसो हि कामः, तो नस्सामो। 'माय अयसो होहिति' त्ति अनाहमडयंछोढुंपलीवित्ता नट्ठाणि गंगातडंगयाई।सो वणितोअन्नया आगओघरंदडं पासित्ता तानिय अट्ठियाणि रोविउमाढत्तो। भजासिनेहानुरागेणं एयाणि अट्ठीणि से गंगं नेमि' त्ति तानि अनाहमडयऽट्ठियाणि घडियाए छोढुं गंगं गतो । तीए भजाए य दिट्ठो, न य संजाणति । ताए पुच्छिओ-को तुम? ।तेन अक्खायं-पवसियस्स घरंदह, भज्जा य मे दड्डा, ततो मए भज्जानुरागेणं 'तानि अट्ठियाणिगंगनेमि तिआगतो, 'गंगाए छूटेहिं सुगतिंजाहिति' एवं पित से सेयं करेमि। तीसे अनुकंपा जाया। तीए भणियं-अहं सा तव भजा । न पत्तियति । एयाणि अट्ठियाणि किं अलिक्कयाणि ? । बहुविहं भन्नमाणो जाहे न पत्तियति ताहे तीए जं पुदि कीलियं जंपियं भुत्तं एवमाद सव्वं साभिन्नाणं संवादियंताहे पत्तिजिओ। एस दव्वमूढो ।
अथ दिग्मूढ-क्षेत्रमूढ-कालमूढानाह[भा.५२१६] दिसिमूढो पुव्वाऽवर, मन्नति खेत्ते तु खेत्तवच्चासं।
दिव-रातिविवच्चासो, काले पिंडारदिटुंतो॥ वृ-दिग्मूढो नाम-विपरीतां दिशं मन्यते, यथा-पूर्वामपरामिति । क्षेत्रमूढः-क्षेत्र न जानाति, क्षेत्रस्य वा विपर्यासं करोति, विपरीतमवबुध्यते इत्यर्थः, रात्रौ वा परसंस्तारकमात्मीयं मन्यते, एष क्षेत्रमूढः । कालमूढो दिवसंरात्रिं मन्यते।अत्रपिण्डारदृष्टान्तः- एगो पिंडारगोउमामिगासुतो अब्मवद्दले माहिसदधि-दुद्धं निसढं पाउं दिवसतो सुत्तो । तओ उडिओ निद्दाचमढितो जोण्हं मन्नमाणोदिवाचेव महिसीओघरेसुछोदणउन्मामिगाधरंपद्वितो। 'किमेयं?' तिजणकलकलो जातो तओ विलक्खीभूओ त्ति । एवं दिय-राइविवच्चासं कुणंतो कालमूढो भन्नइ ॥ गणनामूढं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org