SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ बृहत्कल्प-छेदसूत्रम् -३-४/११५ मुण्डापनादिलक्षणस्यानाचरणयोग्यः, न तआचरणीयमिति भावः । अथ लोभाधभिभूततया तदपि समाचरति ततः पूर्वस्मिन्-प्रव्राजनाख्ये पदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्ते अनिवारिताः, तदवस्था एव मन्तव्या इति भावः॥ [भा.५१९१] मुंडाविओ सियत्तीस सेसचउक्कं अणायरणजोग्गो। · अहवा समायरंते पुरिमपदऽनिवारिया दोसा ।। वृ-अनाभोगादिनामुण्डापितोऽपिस्यात् ततः शेषचतुष्कस्य' शिक्षापनादिलक्षणस्याचरणे अयोग्यः । अथ समाचरति ततः पूर्वपददोषा अनिवारिताः॥एवं तिस्रोगाथा वक्तव्याः, यथा[भा.५१९२] सिक्खाविओ सियत्ती, सेसतिगस्सा अनायरणजोग्गो। अहवासमायरंते, पुरिमपदऽनिवारिया दोसा ॥ [भा.५१९३] उवठ्ठाविओ सियत्ती, सेसदुगस्सा अनायरणजोग्गो। अहवा समायरंते, पुरिमपदऽनिवारिया दोसा ॥ [भा.५१९४] संभुंजिओ सियत्ती, संवासेउं अनायरणजोग्गो। अहवा संवासिंते, पुरिमपदऽनिवारिया दोसा ।। वृ-एवं षड्विधसचित्तद्रव्यकल्पसूत्राणि क्रमेण भवन्ति ॥तथा चात्रामी दृष्टान्ताः[भा.५१९५] मूलातो कंदादी उच्छुविकारो यजह रसादीया। मिप्पिंड-गोरसाण य, होति विकारा जह कमेणं॥ [भा.५१९६] जह वा निसेगमादी, गब्मे जातस्स नाममादीया। होति कमा लोगम्मिं, तह छव्विह कप्पसुत्ता उ॥ वृ-यथामूलात्कन्द-स्कन्ध-शाखादयो भेदाःक्रमेण भवन्ति, इक्षुविकाराश्च रस-कक्कबादयो यथाक्रमेण जायन्ते, मृत्पिण्डस्यवायथास्थाश-कोश-कुशूलादयो गोरसस्य चदधि-नवनीतादयो विकारा यथा क्रमेण भवन्ति, यथा वा गर्भे प्रविष्टस्य जीवस्य निषेक:-ओजः-शुक्रपुद्गलाहरणलक्षणस्तदादयःआदिशब्दात् कलला-ऽर्बुद-पेशीप्रभृतयः पर्याया भवन्ति, जातस्यवातस्यैव 'नामादयः' नामकरण-चूडाकरणप्रभृतयःक्रमायथा लोकेभवन्ति, तथा षडविधकल्पसूत्राणि यथाक्रमभाविप्रव्राजनादिषट्कविषयाणि क्रमेण भवन्ति। मू. (११६)तओनोकप्पंति वाइत्तए, तंजहा-अविनीए, विगईपडिबद्धे, अविओसवियपाहुडे। तओ कप्पंति वाइत्तए, तंजहा-विनीए, नोविगईपडिबद्धे, विओसवियपाहुडे॥ अस्य सम्बन्धमाह[भा.५१९७] पंडादी पडिकुट्ठा, छव्विह कप्पम्मि मा विदित्तेवं । अविनीयमादितितयं, पवादए एस संबंधो॥ वृ-पण्डकादयस्त्रय एव षड्विधे सचित्तद्रव्यकल्पे प्रतिकुष्टाः नापरे केचित्, एवं विदित्वा 'मा अविनीतादित्रितयं प्रवाचयेद्' इति कृत्वा प्रस्तुतसूत्रमारभ्यते । एष सम्बन्धः॥ प्रकारान्तरेण सम्बन्धमाह[भा.५१९८] सिक्खावणंच मोत्तुं, अविनियमादीण सेसगा ठाणा। ___ नेगंता पडिसिद्धास अयमपरो होइ कप्पो उ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy