SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - ११२, [भा. ५११४] खुड्डएण समंतेसिं दोन्हं पि मित्ताणं सगासं पेसवितो - रूवगसहस्सं देहिं । तेन गंतुं आयरियवयणेणं मग्गितो- देहि । भणइ-किं मम सउणी रूवगा हगंति ? नत्थि मम एत्तिया, वीसमेत्ते देमिं । तेन नेच्छियं, आयरियस्स य निवेदियं । ताहे आयरिएण बितियमित्तस्स सगासं पेसवितो, मग्गितो य आरयिवयणेणं । तेन चंगोडए काउं बहू नवलया दंसिया- एत्तो जावतिएहिं भे रूवएहिं इच्छा तावति गिण्हह । तेहिं आगंतुं आयरियस्स उवनीतो नउलगो; ताहे भाइणिज्जस्स दिन्नो । बितियवरिसे ते वणियगा दो वि आयरियं पुच्छंति- एसमंवरिसे केरिसं भंडं गेण्हामो ? । आयरिएहिं सउनिवाइत्तो भणितो- जत्तितो ते घरसारो तेन कप्पास घय-गुले घेत्तुं अंतोघरे संगोवेह | बितिओ अप्पसारियं भणितो- तुमं सुबहुंतण-कट्ठ-वंसे धनं च घेत्तुं बाहिं नगरस्स निरग्गेयट्ठाणे संगोवाहि । तदा य अनवुट्ठी जाया, अह अग्गी उट्ठितो, सव्वं नगरं दहूं। सउनीइत्तस्स सव्वं कप्पासाति दहुं, बितियस्स नद, ताहे तेन तं तण-कटुं धन्नं च सुमहग्धं विक्कियं, अगाणं सयसहस्साणं आभागी जातो । तओ सउनियाइत्तो आयरियं भणति - किह भे निमित्तं विसंवतियं ? । आयरिएणं भणियं किं मम निमित्तं सउणया हगइ ? । तओपायपडिएणं खामिओ ॥ ॥ अमुमेवार्थं गाथात्रयेण भाष्यकार आहउज्जेनी ओसन्नं, दो वणिया पुच्छियं ववहरंति । भोगाभिलास भच्चय, मुंचति न रूवए सउनी । चंगोड नलदायण, बितितेनं जत्तिए तहिं एक्को । अन्नम्म हायणम्मिय, गिण्हामो किं ति पुच्छंति ॥ [भा. ५११५] [भा. ५११६] [भा. ५११७] तण-कट्ठ- नेह-धन्ने, गिण्हह कप्पास-दूस - गुलमादी । अंतो बहिं च ठवणा, अग्गी सउणी न य निमित्तं ॥ वृ- तिस्रोऽपि व्याख्यातार्थाः । नवरं भचको भागिनेय उच्यते । “जत्तिय तहिं एक्को” त्ति 'यावन्तो युष्मभ्यं रोचन्ते तावतो नवलकान् गृह्णीत' एवं द्वितीयेन वणिजा भणितम् 'तत्र' तेषां मध्ये एको नवलको गृहीतः । अन्यस्मिन् 'हायने' वर्षे इत्यर्थः । दूष्यं' वस्त्रमुच्यते । “सउनी न य निमित्तं" ति 'न च ' नैव मम शकुनिका निमित्तं हदते ॥ [ भा. ५११८] एयारिसो उ पुरिसो, अनवट्ठप्पो उ सो सदेसम्मि । १५१ नेतून अन्नसं, चिट्ठउवट्ठावणा तस्स ॥ वृ- 'एताशः' अर्थादानकारी यः पुरुषोऽभ्युत्तिष्ठते स स्वदेशे 'अनवस्थाप्यः 'न महाव्रतेषु स्थाप्यते किन्तु तमन्यदेशं नीत्वा तस्य च तत्र तिष्ठत उपस्थापना कर्तव्या ॥ कुतः ? इति चेद् उच्यते [ भा. ५११९] पुव्वब्भासा भासेज किंचि गोरव सिनेह भयतो वा न सह परीसहं पि य, नाणे कंडुं व कच्छुल्लो ॥ वृ-तं नैमित्तंक तत्रस्थितं लोकः पूर्वाभ्यासाद् निमित्तं पृच्छेत्, सोऽपि ऋद्धिगौरवतः स्नेहाद्वा भयाद्वा 'किञ्चिद्' लाभा - ऽलादिकं तत्रस्थितो भाषेत । अपि च-स ज्ञानविषयं परीषहं तत्र न सहते, सोढुं न शक्नोतीत्यर्थः । यथा कच्छुः -पामा तद्वान् पुरुषः 'कण्डूं' खर्जितं विना स्थातुं न `शक्नोति एवमेषोऽपि तत्र निमित्तकथनमन्तरेण न स्थातुं शक्त इति भावः ॥ अथ पूर्वोक्तमप्यर्थं विशेषज्ञापनार्थं भूयोऽप्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy