SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - ११२, [भा. ४९७२] १२३ एक्केकम्मिय भयणा, सचरित्ते चेव अचरित्ते ॥ वृ- पाराञ्चिकः समासेन द्विविधः, तद्यथा- आशातनापाराञ्चिकः प्रतिसेविपाराञ्चिकश्च । पुनरेकैकस्मिन् द्विविधा भजना कर्तव्या । कथम् ? इत्याह- द्वावप्येतौ सचारित्रिणो वा स्यातामचारित्रिणौ वा ।। कथं पुनरेषा भजना ? इत्याह [भा. ४९७३ ] सव्वचरितं भस्सति, केनति पडिसेवितेन तु पदेनं । कत्थति चिट्ठति देसो, परिणामऽवराहमासज्ज ।। वृ- केनचिदपराधपदेन पाञ्चिकापत्तियोग्येन प्रतिसेवितेन सर्वमपि चारित्रं भ्रश्यति, कुत्रापि पुनः चारित्रस्य देशोऽवतिष्ठते । कुतः ? इत्याह-'परिणामं' तीव्र-मन्दादिरूपम् 'अपराधं च' उत्कृष्ट-मध्यम-जघन्यरूपमासाद्य चारित्रं भवेद्वा न वा ।। इदमेव भावयति [भा. ४९७४] तुल्लम्मि वि अवराधे, परिणामवसेण होति नाणत्तं । कत्थति परिणामम्मि वि, तुल्ले अवराहनाणत्तं ॥ वृ-तुल्येऽप्यपराधे 'परिणामवशेन' तीव्र-मन्दाद्यध्यवसायवैचित्र्यबलात् चारित्रपरिभ्रंशादौ नानात्वं भवति, कुत्रचित् पुनः परिणामे तुल्येऽपि 'अपराधनानात्वं' प्रतिसेवनावैचित्र्यं भवति ।। अथाशातनापाराञ्चिकं व्याचिख्यासुराह [ भा. ४९७५ ] तित्थकर पवयण सुते, आयरिए गणहरे महिड्डीए । एते आसायंते, पच्छित्ते मग्गणा होइ ॥ वृ-तीर्थकरं प्रवचनं श्रुतमाचार्यान् गणधरान् महर्द्धिकांश्च, एतान् य आशातयति तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ।। तत्र तीर्थकरं यथाऽऽशातयति तथाऽभिधीयते [भा.४९७६ ] पाहुडियं अनुमन्नति, जाणतो किं व भुंजती भोगे । थीतित्थं पि य वुञ्चति, अतिकक्खडदेसणा यावि ।। वृ- 'प्राभृतिकां' सुरविरचितसमवसरण महाप्रातिहार्यादिपूजालक्षणामर्हन् यद् अनुमन्यते तन्न सुन्दरम् । ज्ञानत्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान् किमिति भुङ्क्ते ? मल्लिनाथादेश्च स्त्रिया अपि यत् तीर्थमुच्यते तद् अतीवासमीचीनम् । 'अतिकर्कशा' अतीवदुरनुचरा तीर्थकरैः सर्वोपायकुशलैरपि वा देशना कृता साऽप्ययुक्ता ॥ [भा. ४९७७] अन्नं व एवमादी, अवि पडिमासु वि तिलोगमहिताणं । पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं ॥ वृ- अन्यमप्येवमादिकं तीर्थकृतामवर्णं यो भाषते, तथा 'अपी' त्यभ्युच्चये, 'त्रिलोकमहितानां' भगवतां याः प्रतिमास्तास्वपि यद्यवर्णं भाषते, यथा- 'किमेतासां पाषाणादिमयीनां माल्याsलङ्कारादिपूजा क्रियते ? ' एवं ब्रुवन्, 'प्रतिरूपं वा विनयं' चन्दन-स्तुति - स्तवादिकं तासामवज्ञाबुध्या अकुर्वन् पाराञ्चिकं स्थानं प्राप्नोति ।। अथ प्रवचनं सङ्घस्तस्याशातनामाह [ भा. ४९७८ ] अक्कोस - तज्जणादिसु, संघमहिक्खिवति संघपडिनीतो । अन्ने वि अत्थि संघा, सियाल - नंतिक्क ढंकाणं ॥ वृ-यः सङ्घप्रत्यनीकः सः “अक्कोस-तज्ज्रणाइसु”त्ति विभक्तिव्यत्ययाद् आक्रोश-तर्जनादिभिः सङ्घमधिक्षपति । यथा-सन्त्यन्येऽपि शृगाल- नान्तिक्क ढङ्कप्रभृतीनां सङ्घाः, याध्शास्ते ता: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy