________________
बृहत्कल्प-छेदसूत्रम् -२-१/१२ ततोऽनिच्छती बलादपि संयती बहिर्गृह्णीयुः । “तेना उवहिं वताओ वा" इति पदं व्याख्यायते"तेनोवहिनिष्फन्ना" इत्यादि । शून्यगृहादिषु स्थितानां साध्वीनां स्तेना यधुपधिमपहरेयुः तत उपधिनिष्पन्ना शोधिः । तद्यथा-जघन्यमुपिमपहरन्ति पञ्चकम्, मध्यमपहरन्ति मासिकम्, उत्कृष्टमपहरन्ति चतुर्लघु । संयतीहरणेमूलादिकंचरमं यावत् प्रायश्चित्तमाचार्यस्य मन्तव्यम्, तद्यथाएकां संयतीमपहरन्ति मूलम्, द्वे अपहरन्त्यनवस्थाप्यम्, तिस्रोऽपहरन्ति पाराञ्चिकम् ।।
अथातरैव प्रकारान्तरेण दोषान् दिदर्शयिषुराह नियुक्तिकारः[भा.२३१३] ओभावना कुलरे, ठाणं वेसित्थि-खंडरक्खाणं ।
उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो ॥ वृ-तत्र स्थितानामप्रभाजना 'कुलगृहे' कुलगृहस्य भवति । वेश्यास्त्रीणां खण्डरक्षाणां चआरक्षिकाणां स्थानं तदापणगृहादिभवेत्। उद्धर्षणा च प्रवचने।तथा सद्यश्चारित्रात् परिभ्रंशना चोपजायते ।। तत्र कुलगृहस्यापभ्राजना भाव्यते-आपणगृहादौ स्थितास्ता दृष्ट्वा कश्चित् तदीयज्ञातीनामन्तिके गत्वा ब्रूयात्[भा.२३१४] ससिपाया वि ससंका, जासिं गायाणि सन्निसेविंसु ।
कुलफुसणीउ ता भे, दोन्नि विपक्खे विधंसिति ।। वृ- यासां युष्मदीयसुता-स्नुषादीनां प्रयत्नेन संरक्ष्यमाणानां गात्राणि 'शशिपादा अपि' चन्द्रमरीचयोऽपि ‘सशङ्काः' चकिता इव सन्निषेवितवन्तः, ताश्चेदानीमेवमापणगृहादो वसन्त्यः "भे" भवतां 'कुलस्पृशिन्यः' कुलमालिन्यकारिण्यः 'द्वावपि पक्षी' पैतृक-श्वशुरपक्षलक्षणौ 'विधर्षयन्ति' विनाशयन्तीत्यर्थः । एवं कुलगृहस्यापभ्राजना भवति ॥
अथ “स्थानं वेश्यास्त्री-खण्डरक्षाणाम्" इति पदं विवृणोति[भा.२३१५] छिन्नाइवाहिराणं, तं ठाणं जत्थ वा परिवसंति ।
इय सोउं दद्रूण व, सयं तु ता गेहमाणिंति॥ वृ-यत्र 'ताः' श्रमण्यः परिवसन्तितत्छिन्नादिबाह्यानांस्थानम्, छिन्नाः-छिन्नालाः,आदिशब्दाद् वेश्या-खण्डरक्ष-विट-द्यूतकारादयो ये बाह्याः-विशिष्टजनबहिर्वर्तिनः, तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः संज्ञातकाः 'इति' एवंवृत्तान्तं श्रुत्वा दृष्टवावा 'ताः' सम्बन्धिसंयतीः स्वकंगृहमानयन्ति, अलमनया प्रव्रज्यया यत्रैवंविधे स्थाने वासो विधीयते ॥अथ “उद्धर्षणा प्रवचने" इति पदं व्याख्याति[भा.२३१६] पेच्छह गरहियवासा, वइणीउ तवोवणं किर सियाओ।
किं मन्ने एरिसओ, धम्मोऽयं सत्थगरिहा य॥ वृ. तास्तत्रापणगृहे दृष्टवा कश्चिद् ब्रूयात्-पश्यत भो लोकाः ! यदेवं 'गर्हितवासाः' शिष्टजनजुगुप्सितेस्थाने स्थिता वतिन्यस्तपोवनंकिल श्रिताः' आश्रितवत्यः, किंमन्ये एतत्तीर्थकृता ईशोऽयं धर्मो दृष्टः ? इत्येवं शास्तुः-तीर्थकरस्य गर्दा भवति । [भा.२३१७] साहूणं पि य गरिहा, तप्पक्खीणं च दुञ्जणो हसइ।
अभिमुहपुनरावत्ती, वचंति कुलप्पसूयाओ॥ वृ-साधूनामपिच गर्दाजायते-अहो ! सदाचारबहिर्मुखाअमी ये स्वकीयाः संयतीरित्थमस्थाने
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org