________________
उद्देशक : १, मूलं-११, [भा. २२८७] च कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां च एकतो वस्तुमिति सूत्रार्थः ॥ [भा.२२८८] एयद्दोसविमुक्के, विच्छिन्न वियारथंडिलविसुद्धे ।
____ अभिनिव्वगड-दुवारे, वसंति जयणाएगीयत्था ॥ वृ-एतैः-प्रथमसूत्रोक्तैर्दोषैर्विमुक्तेविस्तीर्णेमहाक्षेत्रे 'विचार-स्तण्डिलविशुद्धे यत्रभिक्षाचर्या संज्ञाभूमिश्च परस्परमपश्यतां भवति तत्रैवंविधेऽभिनिवगडाकेऽभिनिद्वारेच संयतीक्षेत्रे यतनया गीतार्था वसन्ति ।। कथम्? इत्याह[भा.२२८९] पिहगोअर-उच्चारा, जे अब्मासे वि होंति उ निओया।
वीसुंवीसुं वुत्तो, वासो तत्थोभयस्सावि ॥ वृ- ये 'अभ्यासे' मूलक्षेत्रप्रत्यासत्तौ 'नियोगाः' ग्रामा भवन्ति तेऽपि साधु-साध्वीनां पृथग्गोचरचर्याकाः पृथगुच्चारभूमिकाश्च परस्परं भवन्ति, आस्तां मूलग्राम इत्यपिशब्दार्थः । 'उभयस्यापि च संयतानां संयतीनां च तत्र 'विष्वग् विष्वग्' पृथक्पृथगुपाश्रये वासः प्रोक्त इति ॥अत्र नोदकः प्रेरयन्नाह[भा.२२९०] तं नत्थि गाम-नगरं, जत्थियरीओ न संति इयरे वा।
पुनरवि भणामु रन्ने, वस्सउ जइ मेलणे दोसा॥ वृ-ग्रामाश्चनगराणिचेति ग्राम-नगरम्, तद्नास्ति ग्राम-नगरं यत्र ‘इतराः' पार्श्वस्थादिसंयत्यः 'इतरेवा' पार्श्वस्थादयो न सन्ति, ततःपुनरपिवयंभणामः, यथा-अरण्ये 'उष्यतां वासः क्रियतां यदि मीलनायामेवंविधा दोषाः ॥ सूरिराह[भा.२२९१] दिद्रुतो पुरिसपुरे, मुरुडदूतेन होइ कायध्वो।
जह तस्स ते असउणा, तह तस्सितरा मुनेयव्वा । वृ-दृष्टान्तोऽत्र पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति कर्तव्यः । यथा 'तस्य' मुरुण्डदूतस्य 'ते' रक्तपटा अशकुना न भवन्ति, तथा 'तस्य' साधोः 'इतराः' पार्श्वस्थ्यादयो मुणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः । इदमेव भावयति[भा.२२९२] पाडलि मुरुंडदूते, पुरिसपुरे सचिवमेलणाऽऽवासो।
भिक्खू असउण तइए, दिनम्मि रन्नो सचिवपुच्छा ॥ वृ-पाटलिपुत्रे नगरे मुरुण्डो नाम राजा । तदीयदूतस्य पुरुषपुरे नगरे गमनम्। तत्र सचिवेन सह मीलनम् । तेन च तस्य आवासो दापितः । ततो राजानं द्रष्टुमागच्छतः 'भिक्षवः' रक्तपटा अशकुना भवन्ति इति कृत्वा स दूतो न राजभवनं प्रविशति । ततस्तृतीये दिने राज्ञः सचिवपार्वे पृच्छा-किमिति दूतो नाद्यापि प्रविशति? ॥ ततश्च[भा.२२९३] निग्गमनं च अमच्चे, सब्भावाऽऽइक्खिए भणइ दूयं ।
अंतो बहिं च रच्छा, नऽरहिंति इहं पवेसणया। वृ-अमात्यस्य राजभवनान्निर्गमनम् । ततो दूतस्यावासे गत्वा सचिवो मिलितः । पृष्टश्च तेन दूतः-किं न प्रविशसि राजभवनम् ? ।स प्राह-अहं प्रथमे दिवसे प्रस्थितः परं तच्चन्निकान् दृष्टवा प्रतिनिवृत्तः अपशकुना एते' इति कृत्वा, ततो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः तत्रापि तथैव | 19741
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org