________________
३९०
बृहत्कल्प-छेदसूत्रम् -२-३/८७ [भा.३९०८] अविभत्ता न छिज्जंति, लाभो छिजिज मा खलु ।
पारदोच्चाववादस्स, पडिपक्खोव होज उ॥ वृ-आचार्या कुलादिकार्येषु निर्गतास्ततो यावदद्यापि तैः प्रतिनिवृत्य वस्त्रणि न विभक्तानि तावत् तानि प्रमाणातिरिक्तान्यपिनछिद्यन्ते, ‘माखलु लाभश्लिद्येत्' मा भूयोवस्त्रलाभव्यवच्छेदो भवेदिति भावः । तथा “न पारदुखा" इत्युक्तम् एष तस्य पारदोच्चापवादस्य प्रतिपक्ष उच्यतेस चात्र यावदवग्रहद्वारे भवेत्, अविभक्तानामपि तेषां वस्त्रणां दशिकाश्लेत्तव्या इति भावः ।। [भा.३९०९] अववायाववादो वा; एत्थ जुज्जइ कारणे।
सट्ठाणं व तमब्मेति, अच्छिजं जं उदाहडं॥ वृ-अपवादापवादो वाअत्र कारणे युज्यते । किमुक्तं भवति?- स्थूणाविषयादि प्रतीत्य यत् कृत्स्नं वस्त्र कल्पते' एष तावदपवादः, यत्तु तत्र 'दशिकाश्लेत्तव्याः' इत्युक्तम् एष भूयोऽपि तत्रापवादे उत्सर्गोमन्तव्यः, अयमप्यपोद्यते यदा तत्पाश्र्वान्तेषुदशिकाभिर्बद्धेषु दृढं भविष्यति' इति मत्वा सिन्धुविषयेवा नातिदीर्घदशाकस्य वस्त्रस्य यदशा अपिन छिद्यन्ते, एतनापवादेय उत्सर्गासोऽप्यपोदित इति कृत्वा अपवादापवाद उच्यते, सोऽप्यत्र घटते । एवंच 'स्वास्थानंवा' कृत्स्नत्वमेव तद्' वस्त्रम् 'अभ्येति प्राप्नोति यद् 'अच्छेद्यम् अच्छेदनीयम् ‘उदाहृतम्' उक्तम्। इयमत्र भावना-प्रमाणातिरिक्तंदशिकाश्च यस्य न छिद्यते तत्कृत्स्नमेव ज्ञातव्यंनाकृत्स्नमिति॥ गतं द्रव्यकृत्स्ने द्वितीयपदम् । अथ भावकृत्स्ने द्वितीयपदमाह[भा.३९१०] देसी गिलाण जावोग्गहो उ भावम्मि होति बितियपदं।
तेब्माविते य तत्तो, ओमादिउवग्गहट्ठा वा॥ वृ-देशी-ग्लान-यावदवग्रहविषयं भावकृत्स्ने द्वितीयपदं भवति । 'ततः' तदनन्तरं तैः-भावकृत्स्नैहवासे भावितस्तद्भावितस्तद्विषयं द्वितीयपदम्, सोऽपि भावकृत्स्नानि परिभुञ्जीतेत्यर्थः। अवमौदर्यादिषुवा गच्छेस्योपग्रहार्थतानिधारयेदितिसङ्ग्रहगाथासमासार्थः ।।अथैनामेव विवृणोति[भा.३९११] देसी गिलाण जावोग्गहो उ दव्वकसिणम्मिजं वुत्तं ।
तह चेव होति भावे, तंपुन सदसं व अदसंवा॥ वृ-देशी-ग्लान-यावदवग्रहद्वारेषु यदेव द्रव्यकृत्स्ने द्वितीयपदमुक्तं तदेव 'भावकृत्स्नेऽपि' वर्णाढये बहुमूल्ये वा वस्त्र मन्तव्यम्। नवरं तत्पुनः सदशमदशंवा भवेत्, उभयमप्यपवादपदे ग्राह्यमिति भावः ॥अथ क्षेत्रकृत्स्नमपवदति[भा.३९१२] नेमालि तामलित्तीय, सिंधूसोवीरमादिसू।
सव्वलोकवभोज्जा, धरिज कसिणाइ वा॥ वृ- नेपालविषये ताम्रलिप्तयां नगर्यां सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोमभोज्यानि कृत्स्नान्यपि वस्त्रणि धारयेत् ॥ कुतः ? इत्याह[भा.३९१३] आइन्नता न चोरादी, भयं नेव य गारवो।
___ उज्झाइवत्थवं चेव, सिंधूमादीसुगरहितो॥ वृ-नेपालादौ देशे सर्वलोकेनापि ताग्वस्त्रणामाचीर्णता, न च तंत्र चौरादिभयम्, नैव च ‘गौरवम् 'अहो! अहमीशानी वस्त्रणि प्रावृणोमि' इत्येवंलक्षणम्, अपि च उज्झाइतं-विरुपं
Jain Education International
· For Private & Personal Use Only
www.jainelibrary.org