________________
३८८
बृहत्कल्प-छेदसूत्रम् -२-३/८७
अथ द्रव्यादिकृत्स्नेषु दोषानाह[भा.३९००] भारो भय परियावण, मारण अहिगरण दव्वकसिणम्मि।
पडिलेहाऽऽनालोवो, मनसंतावो उवायाणं॥ वृ-प्रमाणातिरिक्तं वस्त्र वहत आत्मन एव भारो भवति, अध्वप्रपन्नानां संकलकृत्स्नादौ स्तेनेभ्यो भयं भवेत, तेच साधूनांबन्धनादिरूपं परितापनं मारणंवा कृत्वाताशं वस्त्रमपहरेयुः, अविरतकैश्चगृहीतेऽधिकरणं भवेत्, एते द्रव्यकृत्स्ने गृह्यमाणेदोषाः। तथा क्षेत्र-काल कृत्स्नोपधिं मा सागारिको द्राक्षीत्' इति कृत्वा यदि न प्रत्युपेक्षन्ते तत उपधिनिष्पन्नं तीर्थकृतां चाज्ञालोपः कृतो भवति । अथ प्रत्युपेक्षन्ते ततः स्तेनास्ताद्दशं वस्त्र दृष्ट्वा हरेयुः, पन्थानं वा बद्धवा तिष्ठेयुः। हृतेचतस्मिन्महान् मनःसन्तापोभवति ।यद्वा तत्कृत्स्नंवस्त्र शैक्षस्योअवजितुकामस्योपादानं भवति, तदपहृत्योप्रव्रजेदित्यर्थः॥ [भा.३९०१] गहणंच गोम्मिएहिं, परितावण धोव कम्मबंधोय।
अन्ने वि तत्थ रुंभइ, तेनकतेवा अहव अन्ने ॥ -कृत्स्नवस्त्रनिमित्तं गौल्मिकैः' शुल्कपालैर्ग्रहणंप्राप्नुवन्ति, 'कुतोऽमीषामीद्दशानिवस्त्राणि? नूनं कस्यापि गृहादपहृतानिइतिकत्वा ।तेच गृहीत्वा बन्धनादिभिः परितापनां कुर्वन्ति, ततस्तानि वस्त्रण्यपहृत्य प्रावृण्वन्ति, मलिनीभूतानि च तानि धावन्ति । तत्र कर्मबन्धस्तावद् भवति यावत् तस्मात् स्थानान्न प्रतिक्रामति।यद्वा “परितावण धोव्व कम्मबंधोय"त्तिप्रमाणातिरिक्तवस्त्राणि धावनकाले महता प्रयासेन धाव्यन्ते, तत्र परितापनादयो दोषाः । प्रभूतेन च पानकेन वस्त्रधावनेऽनुपदेशकारितया कर्मबन्धो भवति । तथा गौल्मिका अन्यानपि साधून निरुन्धन्ति, सर्वेषामपीद्दशानि वस्त्रणि सन्तीति कृत्वा । ‘त एव च' गौल्मिका अपरेण मार्गेण गत्वा स्तेनका भवन्ति, अथवा तैः प्रेरिताः सन्तोऽन्येऽपहरन्ति ।। [भा.३९०२] भावकसिणम्मि दोसा, ते चेव उनवरि तेनदिटुंतो।
देसी गिलाण जावोग्गहो उ दवम्मि बितियपयं ॥ कृ-'भावकृत्स्नेऽपि' वर्णयुत-मूल्ययुतलक्षणे 'तएव' भार-भय-परितापनादयोदोषाः । 'नवरं' केवलमत्र स्तेनदृष्टान्तो भवति, स चानन्तरमेव वक्ष्यते । कारणे तु प्राप्ते कृत्स्नमपि गृह्णीयात् । कथम् ? इत्याह-“देसी" इत्यादि । देशविशेषं ग्लानं वा प्रतीत्य सकलकृत्स्नं प्रमाणकृत्स्नं वा गृह्णीयात् । आचार्या वा कुलादिकार्येषु निर्गताः ततः “जावोग्गहो" ति यावत् तेषां समीपे वस्त्रस्यावग्रहो नानुज्ञापितस्तावत् तस्य दशिका न वि (छि)द्यन्ते इत्येवमत्र द्रव्यकृत्स्ने द्वितीयपदं मन्तव्यमिति सङ्गहगाथासमासार्थः ॥अथैनामेव विवरीषुः स्तेनष्टान्तमाह[भा.३९०३] उवसामिओ नरिंदो, कंबलरयणेहि छंदए गच्छं।
निब्बंध एगगहणं, निववयणे पाउतो नीति ॥ [भा.३९०४] तेनाऽऽलोग निसिज्जा, रत्तिं तेनागमो गुरुग्गहणं ।
दरिसणमपत्तियंते, सिव्वावणया य रोसेणं ।। वृ-एगेणं आयरिएणंधम्मकहालद्धिसंपन्नेणंराया उवसामिओ।सो सव्वंगच्छं कंबलरयणेहिं पडिलाभिउ उवडिओ आयरिएहिं निसिद्धो-न वट्टइ एयारिसं मुल्लकसिणं गिहिउं ति। तहा वि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org