________________
३५८
बृहत्कल्प-छेदसूत्रम् -२-३/८: कृपुत्रो वा भ्राता वा भगिनि वा तासांकालगता भवेत्ततोया तत्रार्यिका 'दुःखिता' शोकसागरावगाढा भवति तस्या अनुशिष्टयर्थमपि सूरि स्वयमेव गच्छेत् ॥ तस्याश्चेयमनुशिष्टिातव्या[भा.३७३७] तेलोक्कदेवमिहया, तित्थयरा नीरया गया सिद्धिं ।
थेरा वि गया केई, चरणगुणपभावया धीरा ॥ कृयेऽपितावत् त्रैलोक्यदेवमहिताः' भुवनत्रयवासिभि सुरा-ऽसुरैरभ्यर्चितास्तीर्थकरास्तेऽपि भगवन्तः ‘नीरजसः सकलकर्मनिर्मुक्ताः ‘गताः' प्राप्ताः सिद्धिम्, तथा स्थविरा अपि ऋषभसेनगौतमादयः केचित् चरमदेहधारिणो गताः सिद्धिम् । कथम्भूताः? चरगुणानां-मूलोत्त-रगुणरुपाणां स्वयमेव चरणेनान्येषांचोपदेशद्वारेण प्रभावकाः-प्रकर्षण स्फाति नेतारश्चरणगुणप्रभावकाः, 'धीराः' परीषहोपसर्गरक्षोभ्याः, यद्येवंविधा अपिमहापुरुषाः कालगतास्ततः शेषजनमरणे किमाश्चर्यम्? इति भावः । तथा[भा.३७३८] बंभी य सुंदरी या, अन्ना वि य जाउ लोगजेट्ठाओ।
ताओ वि य कालगया, किं पुन सेसाउ अज्जाउ ॥ -ब्राह्मी च सुन्दरी च अन्या अपि च या लोकज्येष्ठा आर्यचन्दना-मृगापतीप्रभृतय आर्यिकास्ता अपि कालगताः, किं पुनः शेषा आर्यिकाः ? ॥ ततः- [भा.३७३९] न हु होइ सोइयव्वो, जो कालगओ दढो चरित्तम्मि ।
सो होइ सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ-'न हु' नैवासौ साधु-साध्वीजनः शोचितव्यो भवति, यश्चारित्रे 'दृढः' निप्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालगतः; किन्तु स वराकः शोचनीयो भवति यः पृथिव्याधुपमर्दनमनैषणीयपिण्डादिग्रहणं वा कुर्वन् संयमेन दुर्बलो विहरति ॥ अपि च[भा.३७४०] बभ्रूण मानुसत्तं, संजमसारं च दुल्लभं जीवा ।
आणाइ पमाएणं, दोग्गइभयवड्डणा होति ॥ वृ-'लब्ध्वा' प्राप्य मानुषत्वं तथा संयम एव सारः-प्रधानं मोक्षाङ्गं तं च 'दुर्लभं' महानीरधिनिमग्नान_रत्नमिव दुःप्रापं लब्ध्वा ये जीवा भागवत्याः ‘आज्ञायाः' विधि-प्रतिषेधरूपायाः प्रमादेन कालंगमयन्ति ते दुर्गतिभयवर्धना भवन्ति, आत्मनो देवादिदुर्गतिपरिभ्रमणजनितं भयं वर्द्धयन्तीति भावः । एवमनुशिष्टिस्तासां दातव्या । अथ सङ्गमद्वारमाह[भा.३७४१] पुत्तो पिया व भाया, अजाणं आगओ तहिं कोई।
घित्तूण गणहरो तं, वच्चति तो संजतीवसहिं ।। वृ-पुत्रः पिता वा भ्राता वा आर्याणां सम्बन्धी चिरप्रोषितस्तत्र कश्चिदागतो भवेत्, ततस्तं गृहीत्वा गणधरः संयतीवसतिं व्रजति, येन तासां तस्मिन् संज्ञातकसाधौ दृष्टे समाधिरुपजायते॥ अथ संलेखन-व्युत्सर्जन-व्युत्सृष्ट-निष्ठितद्वाराणि युगपदाह[भा.३७४२] संलिहियं पि य तविहं, वोसिरियव्वं च तिविह वोसढें ।
गाकलगय त्ति य सोचा, सरीरमहिमाइ गच्छेज्जा । वृ-इह संलेखितम् अपिशब्दात् संलेख्यमानं वस्तु त्रिधा-आहारः शरीरमुपकरणंच, यद्वोपधिः शरीरं कषायाश्चेति । व्युत्ष्टव्यमप्येवमेव त्रिविधम्, अनशनप्रतिपत्तिकाले एतदेव त्रयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org