________________
३१०
बृहत्कल्प-छेदसूत्रम् -२-२/६१ वृ-'तस्य' यथोक्तगुणोपेतस्य वंशीमूलगृहस्याभावे ऊर्ध्वविवृतगृहे उपरि कटादिकं प्रक्षिप्य तिष्ठन्ति, आदिशब्दावस्त्रचिलिमिलिकया वाऽऽच्छादनं कुर्वन्ति । तस्याभावे पार्श्वविवृतेऽपि तिष्ठन्ति, अधोविवृते इत्यर्थः । तत्रच कट-किलिञ्चादिभिश्चिलिमिलिकां कृत्वा पार्श्वतः पदद्यात्। अथ कटादयो न प्राप्यन्ते ततः 'प्रान्तवस्त्रैः' परिजीर्णचीवरैः पानि छादयितव्यानि ॥ [भा.३५०९]विहं पवन्ना घनरुक्खहेढे, वसंति उस्सा-ऽवणिरक्खणट्ठा।
तस्साऽसती अब्भगवासिए वि, सुवंति चिट्ठति व उन्निछन्ना ।। वृ-अथ 'विहं' अध्वानं प्रपन्नास्ताः संयत्यस्तत्र चाधोविवृतमपि गृहं न प्राप्यते ततो घनःबहलो निश्छिद्रो यो वृक्षः-वटादिस्तस्याधस्ताद् अवश्यायस्य-अन्तरिक्षसूक्ष्माप्कायस्य अवनेश्वसचित्तपृथिवीकायस्य रक्षणार्थं वसन्ति । तस्याप्यभावे ‘अभ्रावकाशकेऽपि' आकाशे और्णिककल्पच्छन्नाः स्वपन्ति वा तिष्ठन्ति वा ।।
मू. (६२) कप्पइ निग्गंथाणं अहे आगमनगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासंसि वा वत्थए ।
वृ-अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्[भा.३५१०] एसेव गमो नियमा, निग्गंथाणं पि नवरि चउलहुगा।
. नवरं पुन नाणत्तं, अब्भावासम्मि वतिगादी । वृ-'एष एव' निर्ग्रन्थीसूत्रोक्तो गमः आगमनगृहादिविषयो नियमा निर्ग्रन्थानामपि भवति, नवरं प्रायश्चित्तं चतुर्लघुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम् । नवरं पुनरत्र द्वितीयपदे तिष्ठतां नानात्वम् । किम् ? इत्याह-वजिका-गोकुलं तस्यां ग्लानार्थं गताः सन्त आदिशब्दादध्वनि वा वर्तमाना अभावकाशे वसेयुः । उत्सर्गतस्तु निर्ग्रन्थानामप्यागमनगृहादिषु स्थातुंन कल्पते।। आह सूत्रेणानुज्ञातमवस्थानमतस्तेन सह विरोधः प्राप्नोति? सूरिराह[भा.३५११] सुत्तनिवाओ पोराण आगमे भोइए व रखते।
आराम अहेविगडे, वंसीमूले व निदोसे ॥ कृ-पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः सम्प्रति कोऽपि नागच्छति, यद्वा यत्रागमनगृहे स्थितानां भोजिकः-ग्रामस्वामी जनमुपागच्छन्तंरक्षति, ईशे सूत्रनिपातः' सूत्रावतारोमन्तव्यः। तथा य आरामो नवमालिकागुल्मादिभिर्गुप्तस्तत्राधोविवृते सूत्रमक्तरति। वंशीमूलमपि यद् निर्दोष तत्रसूत्रावतारः ।। अथैनामेव नियुक्तिगाथां भाष्यकारः स्पष्टयति[भा.३५१२]अभुजमाणी उ सभा पवा वा, गामेगपासम्मि न याऽनुपंथे।
पभू व वारेति जनं उवेंतं, न कुप्पती सो य तहिं तु ठंति ।। वृ-सभा वा प्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्वे भवति, 'न च' नैव 'अनुपथे' मार्गाभ्यर्णेयद्वा भुज्यमानायामपि यत्र स्थितानां 'प्रभुः' ग्रामस्वामी सम्यग्दृष्टिभद्रको वाजनमुपयान्तं निवारयति, 'सच' जनो वार्यमाणः साधूनांग्रामस्वामिनो वा न कुप्यति तत्र' ईशेआगमनगृहेऽपि तिष्ठन्ति ॥ [भा.३५१३] गुम्मेहि आरामघरम्मि गुत्ते, वईय तुंगाय व एगदारे ।
____ अहे अगुत्ते छइतम्मि ठंती, न जत्थ लोगो बहु सन्निलेति॥
Jain Education International
-For-Privated-Personal use-orily
www.jalmelloraly.org