________________
उद्देशकः १, मूलं-५०, [भा. ३२५२]
૨૦૭ वसि ममंमयहरिया, न वसि ममं सोहिया व निद्धा वा।
. सुघरे! अच्छसु विघरा, जा वट्टसि लोगतत्तीसु॥ जहा सो वानरो सुघराए पडिचोइओ समाणो तीसे चेव पडिनीऊभूओ, एवं तुमं पि मए हितोवएसेनानुसासियाविमम चेवोपरि भूयत्ति । अत एवोक्तम्
उपदेशो न दातव्यो, याशे ताशेजने ।
पश्य वानरमूर्खण, सुगृही निगृही कृता ।। -किञ्चान्यत्[भा.३२५३] न चित्तकम्मस्स विसेसमंधो, संजाणते नाविमंयककंति ।
किं पीढसप्पी कह दूतकम्मं, अंधो कहिं कत्थ य देसियत्तं ॥ वृ-यथाअन्धश्चित्रकर्मणः 'विशेष' रामणीयकंनजानीते, नापि मृगाङ्कस्य-चन्द्रमसः कान्तिम्, एवं त्वमपि चक्षूरहिततया मार्गे गन्तुंनजानासीति भावः । तथाकपीठेन सर्पितुं-गन्तुंशीलमस्येति पीठसी-पङ्गु? क्व च 'दूतकर्म' सन्देशहारकत्वम्?, क्वचान्धः? क्व च 'देशकत्वं मार्गदर्शकत्वम् ?, यथा सर्वथैवाघटमानकमिदं तथा भवत्या अपि निष्प्रत्यहं गमनमिति भावः॥ .
एवं शीर्षकेणोक्ते सति वा ब्रवीति[भा.३२५४] वुद्धीबलं हीनबला वयंति, किं सत्तजुत्तस्स करेइ बुद्धी ।
___ किं ते कहा नेव सुता कतायी, वसुंधरेयं जह वीरभोज्जा ॥ वृ-बुद्धिलक्षणं यद् बलं तद् ‘हीनबलाः' निसत्त्वा एव वदन्ति । यतः सत्त्वयुक्तस्य बुद्धि किं करोति ? सत्त्वेनैव सर्वकार्यसिद्धेः । किं वा त्वया कदाचिदियं कथा नैव श्रुता-यथा वसुन्धरेयं वीरभोज्या। तदुक्तम्
नेयं कुलक्रमायाता, शासने लिखिता न वा।
खङ्गेनाक्रम्य भुञ्जीत, वीरभोज्या वसुन्धरा ॥ -अथ शीर्षकमाह[भा.३२५५] असंसयंतं अमुणाण मग्गं, गता विधाने दुरतिक्कमम्मि।
इमं तु मे बाहति वामसीले!, अन्ने विजं काहिसि एक्कघातं॥ वृ-'असंशयं निस्संदेहं त्वम् अज्ञानां मूर्खाणां 'मार्गम् आत्मोपघातरूपंगता । क्व सति? इत्याह-विधाने दुरतिक्रमे सति । विधानं नाम-यद् येन यदा प्राप्तव्यं तद् दुरतिक्रमम्, नान्यथा कर्तुं शक्यते । उक्तञ्च
___ बुद्धिरुत्पद्यते ताग, व्यवसायश्च तादृशः ।
सहायास्ताशा ज्ञेयाः, याशी भवितव्यता॥ अत एव तद् अवश्यम्भावितया नास्मन्मतो दुनोति, परं 'वामशीले!' प्रतिकूलपथगामिनि ! मामिदमेव बाधते यद् 'अन्यानपि' आत्मव्यतिरिक्तानस्माध्शानेकघातं करिष्यसि, आत्मना सह मारयसीति भावः॥
[भा.३२५६] सा मंदबुद्धी अह सीसकस्स, सच्छंद मंदा वयणं अकाउं। [1917
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org