________________
उद्देशक : १, मूलं- ४६, [भा. ३११८]
अथवा भक्त पानमलभमानो मरणमाप्नोति । असमाधिना च म्रियमाणो देवदुर्गतिं दुर्लभबोधिकत्वं च प्राप्नोति । एवं चान्याऽन्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति ।। यत एवमतः[भा. ३११९] ओमोदरियागमने, मग्गे असती य पंथे जयणाए । परिपुच्छिऊण गमनं, चउब्विहं रायदुदुं च ॥
२२९
वृ- अवमौदरिकायां गमने प्राप्ते पूर्वं मार्गेण गन्तव्यम्। मार्गस्याभावे पथाऽपि 'किं छिन्नोऽच्छिन्नो वाऽयं पन्थाः ?' इति परिपृच्छ्य 'यतनया' अशिवद्वारोक्तया गमनं विधेयम् । अथ राजद्विष्टद्वारम्तच्च निर्विषयादिभिर्वक्ष्यमाणभेदैश्चतुर्विधम् ।। तत्र स राजा कथं प्रद्वेषमापन्नः ?
इत्याशङ्कावकाशमवलोक्येदमाह
[ भा. ३१२०] ओरोहधरिसणाए, अब्भरहितसेहदिक्खणाए वा । अहिमर अनिट्ठदरिसण, वुग्गाहणया अनायारे ॥
वृ- अवरोधः - अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याघर्षणा कृता, राज्ञो वाऽभ्यर्हितः - गौरविको राजा - ऽमात्यादिपुत्रः शैक्षो दीक्षितो भवेत्, साधुवेषेण वा केचिदभिमराः प्रविष्टाः, अनिष्टं वा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा व्युद्ग्राहितो मन्यते, संयतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेवमानो दृष्टः । एवमादिभि कारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत ॥ [ भा. ३१२१] निव्विसउ त्ति य पढमो, बितिओ मा देह भत्त - पानं से । ततितो उवकरणहरो, जीय चरित्तस्स वा भेतो ॥
वृ- प्रथमो राजदण्डो निर्विषयाऽऽज्ञापनलक्षणः । द्वितीयो मा भक्तपानममीषां प्रयच्छतेत्येवंलक्षणः । तृतीयः पुनरुपकरणहरः । चतुर्थो जीवितस्य चारित्रस्य वा भेदः कर्त्तव्यः ॥ एवंविधे चतुर्विधे राजद्विष्टे आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह
[ भा. ३१२२] गुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसो । गिण्हंत-देंतदोसा, बितिय - तिए चरिमे दुविह भेतो ॥
वृ-येन राज्ञा निर्विषया आज्ञप्तास्तदाज्ञालोपं विधाय तिष्ठतां चत्वारो गुरुकाः । अन्यच्चाज्ञातिक्रमे राजा 'बलिकतरं' गाढतरं कुपयति, एष प्रथमभेदे दोषोऽभिहितः । द्वितीयतृतीयभेदयोर्येन राज्ञा ग्राम-नगरादिषु भक्त-पानमुपकरणं वा वारितं तत्र ये साधवो गृह्णन्ति ये च गृहस्थास्तेषां प्रयच्छन्ति तेषामुभयेषामपि दोषाः - ग्रहणा - SSकर्षणादयो भवन्ति । चरमः चतुर्थो भेदः तत्र द्विविधो भेदो भवति, जीवितभेदश्चारित्रभेदश्चेत्यर्थः ॥ अथ निर्विषयाज्ञप्तानां गमनविधिमाह[भा. ३१२३] सच्छंदेण य गमनं, भिक्खे भत्तट्ठणे य वसहीए । दारे व ठितो संभति, एगट्ठ ठितो व आणावे ॥
वृ-यत्र राज्ञा भणिताः - स्वच्छन्दं गच्छन्तु भवन्तः, नाहं गच्छतां कमपि निरोधं कुर्वे; तत्र भैक्षे भक्तार्थने वसतिविषयां च सामाचारीं न परिहापयन्ति । अथ 'द्वारे' ग्रामादिप्रवेशमुखे स्थितो राजपुरुषवर्ग साधून् भिक्षागतान् निरुणद्धि 'एकत्र वा' सभा-देवकुलादौ स्थितः साधून् भोक्तुमात्मसमीपे आनाययति ततो वक्ष्यमाणां यतनां कुर्वन्तीति निर्युक्तिगाथासमासार्थः ॥
साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह
[भा. ३१२४] सच्छंदेण उ गमनं, सयं व सत्थेण वा विपुव्युत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org