________________
बृहत्कल्प-छेदसूत्रम् -२-१/१०
[भा.२१३३] एगवगडेगदारे, एगयर ठियम्मि जो तहिं ठाइ ।
गुरुगा जइ वि य दोसा, न होज्ज पुट्ठो तह वि सो उ । वृ-एकवगडे एकद्वारे च क्षेत्रे यत्र पूर्वमेकतरः-संयतवर्ग संयतीवर्गो वा स्थितो वर्तते तत्र 'यः' आचार्यादि प्रवर्त्तिन्यादिवी पश्चादागत्य तिष्ठति तस्य चत्वारो गुरुकाः । यद्यपि च तत्र 'दोषाः' वक्ष्यमाणा न भवेयुः तथाप्यसौ भावतस्तैः स्पृष्टो मन्तव्यः॥
तत्र पूर्वस्थितसंयतीवर्ग क्षेत्रमङ्गीकृत्य तावदाह[भा.२१३४] सोऊण य समुदानं, गच्छ आनित्तुं देउले ठाइ।
ठायंतगाण गुरुगा, तत्थ वि आणाइणो दोसा॥ वृ-श्रुत्वा चशब्दादवधार्यच ‘समुदान' भैक्षं सुलभप्रायोग्यद्रव्यम्, ततो गच्छमानीय देवकुले उपलक्षणत्वादपरस्मिन् वा सभा-शून्यगृहाद तिष्ठति।तत्र चतिष्ठतामाचार्यादीनां चत्वारो गुरुकाः। तत्राप्याज्ञादयो दोषा द्रष्टव्याः॥ एनामेव नियुक्तिगाथां व्याख्यानयति[भा.२१३५] फड्डगपइपेसविया, दुविहोवहि-कज्जनिग्गया वा वि।
उवसंपज्जिउकामा, अतिच्छमाणा व ते साहू ।। [भा.२१३६] संजइभावियखेत्ते, समुदाणेऊण बहुगुणं नच्चा ।
संपुन्नमासकप्पं, बिंति गणिं पुट्ठऽपुट्ठा वा॥ वृ-केनापि स्पर्द्धकपतिना स्वसाधवः क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, यद्वा द्विविधः-औधिकोपग्रहिकभेदभिन्नो यउपधिस्तस्योत्पादनार्थं कार्येषु वा-कुल-गण-सङ्घसम्बन्धिषु निर्गताः 'उपसम्पत्तुकामा वा' उपसम्पदं जिघृक्षवः अध्वानं वाअतिक्रामन्तस्तत्रतेसाधवः प्राप्ताः॥एते स्पर्द्धकपतिप्रेषितादयः संयतीभावित क्षेत्रे ‘समुदानयित्वा' भैक्षं पर्यटय प्रचुरप्रायोग्यलाभेन बहुगुणं तत् क्षेत्रं ज्ञात्वा गुरूणां समीपमायाताः सम्पूर्णमासकल्पं 'गणिनम्' आचार्यं पृष्टा अपृष्टा वा ब्रुवते ॥ किं तत् ? इत्याह[भा.२१३७] तुम विपुन्नो कप्पो, न य खेत्तं पेहियं भेजंजोग्गं।
जंपि य रुइयं तुब्भं, नतंबहुगुणं जइ इमंतु॥ वृ- 'क्षमाश्रमणाः !' युष्माकमपि मासकल्पः पूर्णो वर्तते, न च तत् क्षेत्र प्रत्युपेक्षितं यद् भवतां 'योग्यम्' अनुकूलम्, यदपि च क्षेत्रं युष्माकं 'रुचितम्' अभिप्रेतं न तद् बहुगुणं यथेदमस्मत्प्रत्युपेक्षितं क्षेत्रम् ॥परम्[भा.२१३८] एगोऽत्थ नवरि दोसो, मं पइ सो वि य न बाहए किंचि ।
नयसो भावो विजइ, अदोसंजो अनिययस्स॥ वृ-नवरमेक एवात्र दोषो विद्यते परं सोऽपि मां प्रति' मदीयेनाभिप्रायेण न किञ्चिद् बाधते। नचासौ 'भावः' पदार्थोजगतिविद्यतेयः ‘अनियतस्य' अनिश्चितस्यानुद्यमवतोवा पुरुषस्यादोषवान् भवति, किन्तु सर्वोऽपि सदोष इति भावः॥ [भा.२१३९] अहवण किं सिट्टेणं, सिढे काहिह न वा वि एयं ति।
खुड्डमुहा संति इहं, जे कोविज्जा जिणवई पि॥ वृ-अथवा किमस्माकमनेनार्थेन 'शिष्टेन' कथितेन कार्यम् ? न किञ्चिदित्यर्थः, यतो यूयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org