________________
१९२
बृहत्कल्प-छेदसूत्रम् -२-१/४३ निवसह इत्थंसावय-तक्करमाइ उ अहिलिंति॥ वृ-देवकुलादौ पूर्वस्थितान् साधून रात्रौ दृष्ट्वा जनो भणति, यथा-माऽत्र निवसत, यतोऽत्र रात्रौ श्वापद-तस्करादयः 'अभिलीयन्ते समागच्छन्ति॥ [भा.२९३३] इत्थी नपुंसओ वा, खंधारोआगतो त्ति अइगमनं ।
गामानुगामि एहि वि, होज्ज विगालो इमेहिं तु ॥ वृ-लोको ब्रूयात्-अत्रदेवकुलादौ रात्रौस्त्रीवा नपुंसको वासमात्योपसर्गंकरोति, स्कन्धावारो वाआगतः, एवमादिभिकारणैर्बाहिरिकायाः सकाशादन्तः 'अतिगमनं प्रवेशं कुर्युग्रामाभ्यन्तराद्वा बहिर्गच्छेयुः । एवं तावदध्वनिर्गतानां यतनोक्ता । अथ विहरतां प्रतिपाद्यते- “गामानुगामि" इत्यादि, ये मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामपि 'एभि' वक्ष्यमाणैः कारणैर्विकालो भवेत् ॥तान्येवाह[भा.२९३४] वितिगिट्ठ तेन सावय, फिडिय गिलाणे व दुब्बल नई वा।
पडिनीय सेह सत्थे, न उ पत्ता पढमबिइयाई॥ वृ- यत्र क्षेत्रे मासकल्पः कृतस्तस्माद् यमन्यं ग्राम प्रस्थिताः सः 'व्यतिकृष्टः' दूरदेशवर्ती, स्तेना वा द्विविधाः श्वापदा वा पथि वर्तन्ते तद्भयात् चिरलब्धसार्थेन सह आगताः, 'स्फिटिता वा' सार्थात्परिभ्रष्टास्ततो यावन्मार्गमवतीर्णास्तावदुत्सूरंसमजनि, यद्वा साधुः कोऽपिस्फिटितः स यावदन्वेषितस्तावच्चिरीभूतम्, ग्लानो वा साधुरधुनोत्थितः शनैः शनैः समागच्छति, दुर्बलो वा स्वभावेनैव कश्चित् सोऽपि न शीघ्रं गन्तुं शक्नोति, नदी वा पूर्णा यावदवरिच्यते तावत् प्रतीक्षमाणाः स्थिताः, यद्वा नदी यावत्परिरयगमनेन परिहियतेतावद्विलम्बोलग्नः, प्रत्यनीकैर्वा पन्थाः समन्ततोरुद्धः ततो यवदपरेण मार्गेणागम्यतेतावदुत्सूरंजातम्, शैक्षो वा कश्चिदुत्पन्नःस पथि प्रतीक्षितः, अथवा तस्य दिवा व्रजतः सागारिकं सार्थो वा शनैः शनैरागच्छति, यद्वा तं सार्थं. प्रतीक्षमाणानांविकालः सञ्जातः। एतैः कारणैःप्रथमद्वितीयपौरुष्योःआदिग्हणात्तृतीयचतुथ्योरपि पौरुष्योः ‘नतु' नैव प्राप्ता भवेयुः, अर्थादापन्नं विकाले रात्रौप्राप्ताः, ततश्च तदानीं प्राप्तैस्तैर्विधिना ग्रामे प्रवेष्टव्यं नाविधिना ।। यत आह[भा.२९३५] अइगमने अविहीए, चउगुरुगा पुव्ववन्निया दोसा।
आणाइणो विराधन, नायव्वा संजमाऽऽयाए॥ वृ- यद्यविधिना 'अतिगमनं' प्रवेशं कुर्वन्ति ततश्चत्वारो गुरुकाः ‘पूर्ववर्णिताश्च' षट्कायविराधना-प्रस्खलन-प्रपतनादयो दोषाअत्रावसातव्याः,आज्ञादयश्च दोषाः, विराधना . चसंयमात्मविषया ज्ञातव्या, यत एवमतो विधिना प्रवेष्टव्यम् ।। कः पुनर्विधिः? इति अत आह[भा.२९३६] सव्वे वा गीयत्था, मीसा वा अजयणाए चउगुरुगा।
आणाइणो विराधन, पुट्विं पविसंति गीयत्था ।। कृ-तेसाधवः यदि सर्वेऽपिगीतार्थास्ततःसर्वएवप्रविशन्ति।अथमिश्रास्ततोयदि अयतनया' वक्ष्यमाणयतनामकृत्वा प्रविशन्ति तदा चतुर्गुरुकाः; आज्ञादयो दोषाः, विराधना च संयमाऽऽत्मविषया।कापुनर्यतना? इतिअतआह-'पूर्व प्रथमंतावद्गीतार्थाप्रविशन्ति, पश्चादगीतार्था इति सङ्ग्रहगाथासङ्केपार्थः ।। अथैनामेव विवृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org