________________
उद्देशक : १, मूलं- ४२, [भा. २८३५]
खाइमं वा साइमं वा पडिगाहित्तए । वृ- अस्य सम्बन्धं घटयन्नाह[भा. २८३६ ]
वयअहिगारे पगए, राईभत्तवयपालणा इणमो । सुतं उदाहु थेरा, मा पीला होज सव्वेसिं ॥
"
१६९
वृ-पूर्वसूत्रे द्वितीयावग्राहानुज्ञामन्तरेण वस्त्रं न परिभोक्तव्यमिति तृतीयव्रतस्याधिकारः प्रकृतः । तस्मिश्च प्रकृते रात्रिभक्तव्रतपालनार्थमिदं सूत्रं 'स्थविरा:' श्रीभद्रबाहुस्वामिन उदाहृतवन्ता । कुतः ? इत्याह- मा तस्मिन् षष्ठव्रते भग्ने 'सर्वेषामपि ' महाव्रतानां 'पीडा' विराधना भवेदिति कृत्वा ।। प्रकारान्तरेण सम्बन्धमाह
[भा. २८३७] अहवा पिंडो भणिओ, न यावि तस्स भणिओ गहणकालो । तस्स गहणं खपाए, वारेइ अनंतरे सुत्ते ।।
वृ- अथवा “निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए" इत्यादिषु सूत्रेषु पिण्डो भणितः । न च तस्य पिण्डस्य अपिशब्दाद् वस्त्रादेर्वा ग्रहणकालो भणितः 'कदा गृह्यते ? कदा च न ?' इति, अतः पूर्वसूत्रेभ्यो यदनन्तरमिदमेव सूत्रं तत्र 'तस्य' पिण्डस्य ग्रहणं 'क्षपायां' रात्रौ निवारयतीति ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा 'अशनं वा' ओदनादि 'पानं वा' आयामादि 'खादिमं वा' फलादि 'स्वादिमं वा ' शुण्ठयादि प्रतिग्रहीतुमिति सूत्राक्षरार्थः । अथ भाष्यविस्तरः
[भा. २८३८] रातो व वियाले वा, संज्झा राई उ केसिइ विकालो । चउरो य अनुग्घाया, चोदगपडिघाय आणादी ।।
वृ- " रात्रौ वा विकाले वा" इति यदुक्तं सूत्रे तत्र सन्ध्या रात्रिरुच्यते, राजते-शोभते इति निरुक्तिवशात् । शेषा सर्वाऽपि रजनी विगतः सन्ध्याकालोऽत्रेति कृत्वा विकाल उच्यते । केषाञ्चिदाचार्याणां दिवसलक्षणकालविगमात् सन्ध्या विकालः, शेषा तु रात्रि, रचंति (रञ्जन्ति] स्तेन-पारदारिकादयोऽत्रेति कृत्वा । एतयो रात्रि-विकालयोः सूत्रोक्तं चतुर्विधमाहारं गृह्णतो भुञ्जानस्य च चत्वारोऽनुद्धाता मासाः प्रायश्चित्तम् । नोदकः प्रेरयति - किमिति रात्रिभोजनं परिहियते ? उच्यते- बहुदोषदर्शनात्। पुनरपि परः प्राह- युष्माकं द्वाचत्वारिंशद्दोषपरिशुद्धः पिण्डः परिभुज्यते इति समयस्थिति, तेषु च द्वाचत्वारिंशद्दोषेषु रात्रिभोजनं न क्वापि प्रतिषिद्धम्, अप्रतिषिद्धत्वाच्चावश्यमेव निर्दोषमिति मे मति । अस्य नोदकवचनस्य प्रतिघातंप्रतिषेधमाचार्य करोति-नोदक ! भवत एवं ब्रुवाणस्याज्ञाभङ्गादयो दोषाः, तथाहि यत् त्वया प्रतिपादितं 'रात्रिभोजनप्रतिषेधः क्वाप्यस्माभिर्न दृष्टः' इत्यादि तदेतदज्ञानप्रलपितमिव लक्ष्यते ॥ यतः
[ भा. २८३९ ] जइ विय न प्पडिसिद्धं, बायालीसाए राइभत्तं तु । छट्ठे महव्वयम्मी, पडिसेहो तस्स ननु वुत्तो ॥
वृ- यद्यपि च द्वाचत्वारिंशति दोषेषु रात्रिभक्तं न प्रतिषिद्धं तथापि षष्ठे महाव्रते षड्जीवनिकायां ननु तस्या प्रतिषेध उक्त एव । तथा च सूत्रम्- अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं । इत्यादि । अपि च
[भा. २८४०] जता दिया न कप्पइ, तमं ति काऊण कोट्टयाईसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org