________________
१६८
बृहत्कल्प-छेदसूत्रम् -२-१/४१
[भा.२८३१] नवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स ।
लाभो विनासमन्ने, अंते मज्झे य जाणाहि ॥ कृ-इहयतोवस्त्रमायतंततःप्रथमतस्त्रयोभागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधाविभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणका अपिसब्दात् कोणकमध्यवर्तिनौ च द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति । ये पुनः ‘अन्ये' अपरे वस्त्रमध्यवर्तिनस्त्रयो भागाः, तद्यथा-द्वावन्त्यविभागौ एकः सर्वमध्यवर्ती विभागः, तेषु 'विनाशं' ग्लानत्वादिकं जानीहि ॥
अथ यैश्चिकैस्तेषु विभागेषु लाभो विनाशो वाऽनुमीयते तान्येवाह[भा.२८३२] अंजन-खंजन-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्डे ।
तुन्निय कुट्टिय पज्जवलीढे, होइ विवाग सुहो असुहो वा ॥ वृ- अञ्जनं-सौवीराजनादि खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैर्लिप्तेःखरण्टिते, तथा मूषकैः उपलक्षणत्वात् कंसारिकादिभिश्च भक्षिते, अग्निना वा विशेषेण दग्धे, तथा तुन्नकारेण ‘तुन्निते' स्वकलाकौशलतः पूरितच्छिद्रे, 'कुट्टिते च' रजककुट्टनेन पतितच्छिद्रे, पर्यवैः-पुराणादिभि पर्यायैढे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फटिते वा इत्यर्थः । एवंविधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकः परिणामो भवति। तत्र ये शुभा विभागास्तेषु शुभो विपाको ये त्वशुभास्तेष्वशुभ इति ॥अथ नवानामपि विभागानां स्वामिनः प्रतिपादयति[भा.२८३३] चउरो य दिग्विया भागा, दुवे भागा यमानुसा।
आसुरा यदुवे भागा, मज्झे वत्थस्स रक्खसो।। वृ- चत्वारः कोणकाः 'दैव्याः' देवसम्बन्धिनो भागाः द्वौ' अञ्चलमध्यभागौ 'मानुषी' मनुष्यस्वामिकौ। 'द्वौच भागौ' कर्णपट्टिकामध्यलक्षणौ ‘आसुरी' असुरसम्बन्धिनौ । सर्वमध्यगतः पुनरेको भागः 'राक्षसः' राक्षसस्वमिक इति ॥अथैतेषु विभागेषु शुभा-ऽशुभफलमाह[भा.२८३४] दिव्वेसु उत्तमो लाभो, मानुसेसु यमज्झिमो।
आसुरेसुय गेलन्नं, मज्झे मरणमाइसे ॥ वृ-दैव्येषु भागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं भवति तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्र- . पात्रादीनां लाभो भवेत् । मानुषभागयोरञ्जनाधुपदूषिते च वस्त्रे मध्यमो लाभो भवति । आसुरभागयोरञ्जनादिदूषितयोग्ानत्वं भवति । राक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणादिशेदिति ।। अथाखण्डस्यैव वस्त्रस्य लक्षणमाह[भा.२८३५] जं किंचि होइवत्थं, पमाणवं सम रुइंथिरं निद्धं ।
परदोसे निरुवहतं, तारिसगंखू भवे धन्नं ।। वृ-यत्किञ्चिद् वस्त्रं 'प्रमाणवत्' सूत्रोक्तप्रमाणोपेतं 'समं नाम' नान्यत्रस्थूलमन्यत्र श्लक्ष्णं 'रुचि नाम' रुचिकारकं 'स्थिरं' दृढं 'स्निग्धं' सतेजः, एभि पञ्चभि पदैर्वात्रिंशद् भङ्गा भवन्ति, एषप्रथमो भङ्गो गृहीतः। तथा परदोषाः-आसुर-राक्षसभागेष्वञ्जन-खञ्जनप्रभृतयस्तैः 'निरुपहतं' वर्जितम्, यद्वा परः-दायकस्तस्ययेदोषाः क्रीत-कृतादयस्तैर्विवर्जितंताशं वस्त्रम्, खुरवधारणे, ताशमेव 'धन्यं' ज्ञानादिधनप्रपकलक्षणोपेतमित्यर्थः॥
मू. (४२) नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा असनं वा पानं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org