________________
१३८
बृहत्कल्प-छेदसूत्रम् -२-१/३४ जो कुणइ सहायत्तं, समानदोसं तयं बेति॥ । वृ-द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां वा पद्भ्यां वा दन्तैर्वा लगुडादिभिर्वा 'सहायत्वं' साहाय्यं करोति तं तेनाधिकरणकारिणा सह समानदोषं तीर्थकरादयो ब्रुवते॥अथाचार्याणामुपेक्षां कुर्वाणानां सामान्येन वाऽधिकरणेऽमुपशाम्यमाने दोषदर्शनार्थमिदमुदाहरणमुच्यते-अरनमज्झे एगं अगाहजलं सव्वतो वणसंडमंडियं महंतं सरं अस्थि । तत्थ य बहूणि जलचर-थलचर-स्वहचरसत्ताणि अच्छंति । तत्थ एगं महल्लं हस्थिजूहं परिवसइ । अन्नया य गिम्हकाले तं हत्थिजूहं पानियं पाउं ण्हाउत्तिनं मज्झण्ह देसकाले सीयलरुक्खच्छायाए सुहंसुहेणं चिट्ठइ । तत्थ यअदूरदेसे दो सरडा भंडिउमारद्धा । वणदेवयाए अते दटुं सव्वेसिं सभासाए आघोसियं । किं तत् ? इत्याह[भा.२७०६] नागा! जलवासीया!, सुणेह तस-थावरा!।
सरडा जत्थ भंडंति, अभावो परियत्तई॥ वृ-'भो नागाः!' हस्तिनः ! तथा जलवासिनः!' मत्स्य-कच्छपादयः ! अपर च ये त्रसाः! मृग-पशु-पक्षिप्रभृतयः! स्थावराश्च-सहकारादयोवृक्षाः! एते सर्वेऽपियूयं श्रणुतमदीयंवचनम्यत्र सरसि सरटौ 'भण्डतः' कलहं कुरुतः तस्य 'अभावः परिवर्त्तते विनाशः सम्भाव्यत इति भावः।तामा एते सरडे भंडते उवेक्खह, वारेह तुब्भे । एवं भणिया वितेजलचराइणो चिंतंतिकिं अम्हं एते सरडा भंडता काहिति? । तत्थ य एगो सरडो भंडतो पिल्लितो । सो धाडिजंतो सुहपसुत्तरस एगस्स जूहहिवस्स हस्थिस्स 'बिलं' ति काउं नासापुडं पविट्ठो । बिइओ वि तस्स पिट्ठओ चे पविट्ठो । ते सिरकवाले जुद्धं संपलग्गा । तस्स हथिस्स महंती अरई जाया। तओ देयणट्टो महईए असमाहीए वट्टमाणो उठेत्ता तंवणसंडं चूरेइ, बहवे तत्थ विस्संता सत्ता घाइया, जलं च आडोहितेण जलचरा घाइया, तलागपाली य भेइया, तलागं विणटुं, ताहे जलचरा वि सव्वे विनट्ठा ।। अमुमेवार्थमाह[भा.२७०७] वनसंड सरे जल-थल-खहचर वीसमण देवया कहणं।
वारेह सरडुवेक्खण, धाडण गयनास चूरणया ।। वृ- वनखण्डमण्डिते सरसि जलचर-स्थलचर-खचराणां विश्रमणम् । तत्र च सरडभण्डनं दृष्ट्वा वनदेवतया “नागा ! जलवासीया !" इत्यादि श्लोककथनं कृत्वा “वारयत सरटौ कलहायमानौ" इत्युपदिष्टम् । ततश्च तैर्नागादिभि सरटयोरुपेक्षणं कृतम् । एकस्य च सरटस्य द्वितीयेन घाटनम् । ततोऽसौ घाट्यमानो गजनासापुटं प्रविष्टवान्। तत्पृष्ठतो द्वितीयेऽपि प्रविष्टे तयोश्चयुद्धेलग्नेमहावेदनार्तेन हस्तिनावनखण्डस्यचूरणंकृतमिति। एष दृष्टान्तः,अयमर्थोपनयःयथा तेषामुपेक्षमाणानां तत् पद्मसरः सर्वेषामप्याश्रयभूतं विनष्टम्, तस्मिंश्च विनश्यमाने तेऽपि विनष्टाः, एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते । कथम् ? इति चेद् उच्यतेइह तावधिकरणकारिणावुपेक्षितौ परस्परंमुष्टामुष्टि वादण्डादण्डि वायुध्येताम्, ततश्चपरम्परया राजकुलज्ञाते सञ्जाते सति स राजादिस्तेषांसाधूनांबन्धनंवाग्राम-नगरादेर्निष्काशनंवा कटकमद वा कुर्यात् ।। किञ्चान्यत्__ [भा.२७०८] तावो भेदो अयसो, हानी दंसण-चरित्त-नाणाणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org