________________
पदं-१८, उद्देशकः, द्वारं-३ कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो।
बेइंदिए णं भंते ! बेइंदिएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतीमुहत्तं उक्कोसेणं संखेनं कालं। एवं तेइंदियचउरिदिएवि। पंचिंदिएणंभंते! पंचिंदिएत्ति कालतो केवचिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसहस्सं साइरेगं।।
__ अनिदिए णं पुच्छा, गोयमा ! साइए अपज्जवसिए । सइंदियपज्जत्तए णं भंते ! सइंदियपजत्तएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगं।
एगिदियपज्जत्तए णं भंते ! पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाइं वाससहस्साइं । बेइंदियपजत्तएणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेजवासाइं,
तेइंदियपजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेजाइं राइंदियाई, चउरिंदियपजत्तए णं भंते ! पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा मासा।
पंचिंदियपजत्तएणंभंते! पंचिंदियपञ्जत्तएत्तिकालतो केवचिरंहोइ?,गोयमा! जहन्नेणं अंतोमुहुत्तंउक्कोसेणं सागरोवमसयपुहुत्तं । सइंदियअपजत्तएणंभंते! पुच्छा, गोयमा! जहन्त्रेणवि उक्कोसेणवि अंतोमुहत्तं, वंजाव पंचिंदियअपजत्तए।।
वृ.'सइंदिएणंभंते!' इत्यादि, सहेन्द्रियंयस्य येनवाससेन्द्रियः, इन्द्रियंचद्विधा-लब्धीन्द्रियं द्रव्येन्द्रियं च, तत्रेह लब्धीन्द्रियमवलसेयं, तद्विग्रहगतावप्यस्ति इन्द्रियपर्याप्तस्यापि च, ततो निर्वचनसूत्रमुपपद्यते, अन्यथा तदघटमानकमेव स्यात्, निर्वचनसूत्रमेवाह-गौतम ! इत्यादि, इह यः संसारी स नियमात् सेन्द्रियः,संसारश्चानादिः इत्यनादिः सेन्द्रियः, तत्रापि यः कदाचिदपि न सेत्स्यति सोऽनाद्यपर्यवसितः, सेन्द्रियत्वपर्यायस्य कदाचिदप्यव्यवच्छेदात्, यस्तु सेत्स्यति सोऽनादिसपर्यवसितः, मुक्तवस्थायां सेन्द्रियत्वपर्यायस्याभावात्।
एकेन्द्रियसूत्रे यदुक्तं 'उक्कोसेणं अनंतं कालं' इतितमेवानन्तकालं सविशेषं निरूपयति'वणस्सइकालो' इति, यावान् वनस्पतिकालोऽग्रे वक्ष्यते तावन्तं कालं यावदित्यर्थः, वनस्पतिकायश्चैकेन्द्रियः, एकेन्द्रियपदे तस्यापि परिग्रहात्, सच वनस्पतिकालः एवंप्रमाणः-'अनंताओ उस्सप्पिणीओसप्पिणीओकालओखेत्तओअनंता लोगा असंखेज्जा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' इति द्वीन्द्रियसूत्रे ‘संखेज्जं कालं'ति सङ्खयेयानि वर्षसहसाणीत्यर्थः, 'विगलिंदियाणयवाससहस्सा संखेज्जा' इति वचनात्, एवं त्रीन्द्रियचतुरिन्द्रियोरपि सूत्रे वक्तव्ये, तत्रापिजघन्यतोऽन्तर्मुहूर्तउत्कर्षतः सङ्खयेयकालमितिवक्तव्यमितिभावः, सङ्ख्येयश्च कालः सङ्ख्येयानि वर्षसहस्पणि प्रत्येतव्यानि । पञ्चेन्द्रियसूत्रे उत्कर्षतः सातिरेक सागरोपमसहलं, तच्च नैरयिकतिर्यक्पञ्चेन्द्रियमनुष्य-देवभवभ्रमणेन द्रष्टव्यं, अधिकंतुन भवति, एतावत एव कालस्य केवलवेदसोपलब्धत्वात् । अनिन्द्रियो द्रव्यभावेन्द्रियविकलः स च सिद्ध एव सिद्धश्च साद्यपर्यवसितःतत उक्तं 'साइए अपज्जवसए' इति ।
'सइंदियअपज्जत्तएणं' इत्यादि, इहापर्याप्ता लब्ध्यपेक्षया करणापेक्षयाचद्रष्टव्याः, उभयथापि तत्पर्यायस्य जघन्त उत्कर्षतो वाऽनन्तर्मुहूर्तप्रमाणत्वात्, एवं तावद्वाच्यं यावत्पञ्चेन्द्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org