________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/१/-/४४५
यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धिः, इह तु आरम्भिक्यादयस्तेऽभिहता इति कथं न विरोधः ?, उच्यते, इहारम्भपरिग्रहशब्दाभ्यां योगः परिगृहीतो, योगानां तद्रूपत्वात्, शेषपदैस्तु शेषा बन्धहेतव इत्यदोषः,
'सव्वे समाउआ' इत्यादेः प्रश्नस्य या निर्वचनचतुर्भङ्गी तद्भावना क्रियते-निबद्धदशवर्षसहस्रप्रमाणायुषो युगपञ्चोत्पन्ना इतिप्रथमो भङ्गः, तेषु एव दशवर्षसहस्रस्थितिषु नरकेषु एके प्रथमतरमुत्पन्नाः अपरेपश्चादितिद्वितीयः,अन्यैर्विषममायुर्निबद्धंकैश्चिद्दशवर्षसहनस्थितिषुकैश्चिच्च पञ्चदशवर्षसहनस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः, केचित् सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषो विषममेव चोत्पन्ना इति चतुर्थः॥
सम्प्रति असुरकुमारादिषु आहारादिपदनवकं विभावयिषुरिदमाह
मू. (४६) असुरकुमाराणं भंते ! सब्वे समाहारा एवं सब्वेवि पुच्छा?,गो० ! नो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ-जहा नेरइया । असुरकुमारा णं भंते ! सब्बे समकम्मा?, गो० ! नो इणढे समढे, से केण एवं वुच्चइ ?, गो० ! असुरकुमारा दुविहा पन्नत्ता, तंजहापुव्वोववन्नगाय पच्छोववन्नगाय, तत्थणंजेतेपुव्वो० तेणं महाकम्म० तत्थणंजेतेपच्छोववन्नगा तेणं अप्पक०, से तेणद्वेणं गो०! एवं वुच्चति
असुरकुमारा नो सव्वे समकम्मा एवं वन्नलेस्साए पुच्छा, तत्थ णंजे ते पुचोववन्ना ते णं अविसुद्धवनतरागा तत्थ णं जे ते पच्छोववन्नगा ते णं विसुद्धवन्नतरागा से तेणटेणं गो० ! एवं वुच्चइ-असुरकुमारा णं सव्वे नो समवन्ना, एवं लेस्साएवि, वेयणाए जहा नेरइया, अवसेसं जहा केपट्याणं, एवं जाव थणियकुमारा।
वृ. अमारा णं भंते ! सब्वे समाहार' इत्यादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषण लिख्या धमकुमाराणमल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽगुलासङ्खयेयबागमानत्वं महाशाचं सूर्षतः सप्तहस्तप्रमाणत्वं, उत्तरवैक्रियापेक्षया तुं अल्पशरीरत्वंजघन्यतोऽङ्गुलसङ्खयेयभागमानत्वं उत्कषतो महाशरीरत्वंयोजनलक्षमानत्वमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापपारेवानां हि असो संभवतिप्रधानश्च, प्रधानापेक्षयाचशास्त्रेनिर्देशोवस्तूनां, ततोऽल्पशरीरग्राह्याहारपुद्गलापक्षपा ये पुद्गला बहुतरास्ते तानाहारयन्ति, बहुतरापरिणामयन्तीत्यादिपदत्रयव्याख्यानं प्राग्वत्, तथाऽभीक्ष्णमाहारयन्तिअभीक्ष्णमुच्छ्वसन्ति, अत्रचतुथदिरुपर्याहारयन्ति स्तोकसप्तकादेश्चोपर्युच्छ्वसन्ति तानाश्रित्याभीक्ष्णमुच्यते, ये सातिरेकसिहस्रस्योपर्याहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्वसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाहारोच्छ्वसत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वात्, तथाऽल्पशरीराअल्पतरान्पुद्गलानाहारयत्तिउच्छ्वसन्तिचअल्पशरीरत्वादेव,
यत्पुनस्तेषां कादाचित्कत्वामाहारोच्छ्वासयोस्तन्महाशीराहारोच्छ्वासान्तरालापेक्षया बहुतरमान्तरालत्वात्, तत्र हि अन्तराले ते आहारादि न कुर्वन्ति तदन्यत्र ते कुर्वन्तीत्येवंविवक्षणान्महाशरीराणमप्याहारोच्छ्वासयोरन्तरामस्तिकिंतुतदल्पमित्यविवक्षितत्वादभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्छ्वासयोरल्पान्तरत्वं, अल्पशरीराणानु महान्तरत्वं, यथा सौधर्मादि-देवानांसप्तहस्तमानतया महाशरीराणांतयोरन्तरंवर्षसहस्रद्वयंपक्षद्वरंच अनुत्तरसुराणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org