________________
૪૬
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/१/-/४४३
यादिकं प्रभूतं निर्जीर्णमल्पं विद्यत इति अल्पकर्मतरकाः, इतरे तद्विपर्ययात् महाकर्मतरकाः, एतन्त्र समानस्थितिका ये नारकास्तानधिकृत्य प्रणीतमवसेयं, अन्यथा हि रत्नप्रभायां उत्कृष्टस्थिते कस्य बहुन्यायुषि क्षयनमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहनस्थितिारकोऽन्यः कश्चिदुत्पन्नः स किं प्रागुत्पन्नं पल्योपमावशेषायुषं नारकमपेक्ष्य वक्तुं शक्यो यथा महाकर्मेति?,
वर्णसूत्रे 'विशुद्धवर्णतरका' इति विशुद्धतरवर्णा इत्यर्थः कथमिति तचेद्, उच्यते, इह यस्मान्नैरयिकाणामप्रशस्तवर्णनामकर्मणोऽशुभस्तीव्रोऽनुभागोदयो भवापेक्षः, तथा चोक्तम्“कालभवखेत्तवेक्खो उदओ सविवागअविवागो" नन्वायूंषि तत्र भवविपाकानि उक्तानि तत्कथमप्रशस्तवर्णनामकर्मण उदयो भवापेक्षो वर्ण्यते ?, सत्यमेतत्, तथाप्यसौ वर्णनामकर्मणोऽप्रशस्तस्योदयस्तीव्रानुभागोध्रुवश्च भवापेक्षः पूर्वाचार्यैव्यवहतः,सपूर्वोत्पन्नैः प्रभूतो निर्जीर्णः स्तोकः शेषोऽवतिष्ठते, पुद्गलविपाकि च वर्णनाम, तेन पूर्वोत्पन्ना विशुद्धतरवर्णाः, पश्चादुत्पनैस्तु नाद्यापिप्रभूतो निर्जीर्णइतितेअविशुद्धतरवर्णाः, एतदपिसमानस्थितिरनैरयिकविषयमवसेयं, अन्यथा पूर्वोक्तरीत्या व्यभिचारसंभवात्, ‘एवं जहेव वन्ने भणिया' इत्यादि, एवम्-उक्तेन प्रकारेण यथैव वर्णे भणितास्तथैव लेश्यास्वपि वक्तव्याच,
मू. (४४४) नेरइया णं भंते ! सव्वे समकामा?. गो० / नो इणहे सगडे, सेकेणडेणं भंते एवं बुचइ?-नेरइया नो सने साकामा, गो० !नेरइया दुविहा पन्नत्ता, तंजहा-पुव्वोव्वनगा य पचनोरनन गाय, तत्थ णंजे ते पुब्बोववन्नगा तेणं अप्पकम्मतरागा, तत्थ णंजे ते पच्छोववन्नगा तेणं महाकम्मतरागा, से तेणतुणं गो०! एवं वुच्चइ-नेरइया नो सव्वे समकम्मा।
नेरइया णं भंते ! सव्वे समवन्ना ?, गो० ! नो इणढे समढे, से केणटेणं भंते ! नेरइया नो सब्चे समवन्ना?, गो० ! नेरइया दुविहा पन्नत्ता, तंजहा-पुब्बोववन्नगाय पच्छोववनगा य, तत्थ गंजेतेपुव्वोवन्नगातेणं विसुद्धवनतरागा, तत्थणंजेते पच्छोववनगातेणंअविसुद्धवनतरागा, से एएणटेणं गो०! एवं वुच्चइ-नेरइया नो सव्वे समवन्ना।।
एवंजहेव वन्त्रेण भणियातहेव लेसासुविसुद्धलेसतरागा अविसुद्धलेसतरागायभाणियव्वा नेरइयाणंभंते! सव्वे समवेदणा?, गो०! नो इणढे समढे, सेकेण एवं वुच्चति नेरइया नो सव्वे समवेयणा?, गो० ! नेरइया दुविहा पन्नत्ता, तंजहा-सन्निभूया असन्निभूया य, तत्थ णं जे ते सन्निभूता ते णं महावेदणतरागा, तत्थ गंजे ते असन्निभूता ते णं अप्पवेदणतरागा, से तेणटेणं गो०! एवं वुच्चइ-नेरइया नो सव्वे समवेयणा
वृ. तद्यथा-'नेरइया णं भंते ! सव्वे समलेस्सा ?, गोयमा ! नो इणढे समडे' इत्यादि, सुगमंचैतत्, नवरंपूर्वोत्पन्ना विशुद्धलेश्याः यस्मात्पूर्वोत्पन्नःप्रभूतान्यप्रशस्तलेश्याद्रव्याणि अनुभूय अनुभूय क्षयं नीतानि तस्मात्तेविशुद्धलेश्याः, इतरेपश्चादुत्पन्नतया विपर्यादाविशुद्धलेश्याः, एतदपि लेश्यासूत्रं समानस्थितिकनैरयिकापेक्षमवसेयं । समवेदनपदोपलक्षितार्थाधिकारप्रतिपादनार्थमाह-'नेरइया णं भंते !' इत्यादि, समवेदनाः-समानपीडाः 'सन्निभूया य' इति संज्ञिनःसंज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः संज्ञि भूताः ते महावेदनाः, तीव्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असंज्ञिनः-असंज्ञिपञ्चेन्द्रियाःसन्तो भूता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org