________________
२८
प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/२/-/४३७
णं भंते ! नेरइयस्स नेरइयत्ते केवतिया भाविंदिया अतीता?, गो० ! अनंता, बद्धेल्लगा?, पंच, पुरक्खडा कस्सवि अस्थि कस्सवि नत्थि, जस्स पंच वा दस वा पन्नरस वा संखेजा वा असंखेज्जा वा अनंता वा, एवं असुरकुमाराणं जाव थणियकुमाराणं, नवरं बद्धेल्लगा नत्थि,
पुढविकाइयत्ते जाव बेइंदियत्ते जहा दबिंदिया, तेइंदियत्ते तहेव नवरं पुरेक्खडा तिन्नि वा छ वा नव वा संखेजा वा असंखेजा वा अनंता वास, एवं चउरिदियत्तेवि, नवरं पुरेक्खडा चत्तारि वा अट्ठ वा अट्ठ वा बारस वा संखेजा वा असंखेजा वा अनंता वा, एवं एए चेव गमा चत्तारि जाणेतव्वाजे चेव दबिंदिएसु, नवरंतइयगमे जाणितव्वाजस्स जइ इंदिया ते पुरेक्खडेसु मुणेतव्वा, चउत्थगमे जहेव दबिंदिया, जाव सव्वट्ठसिद्धगदेवाणं सव्वट्ठसद्धगदेवत्ते केवतिया भाविंदिया अतीता?, नत्थि, बद्धेल्लगा?, संखिज्जा, पुरेक्खडा?, नत्थि
वृ. 'कतिविहाणं भंते ! इंदिया पं०' इति द्रव्येन्द्रियसूत्रं सुगम, प्राग्भावितत्वात्, 'कइणं भंते! दविंदिया पं' इत्यादि, द्रव्येन्द्रियसङ्ख्याविषयंदण्डकसूत्रंच पाठसिद्ध एकैकजीवविषयातीतबद्धपुरस्कृतद्रव्येन्द्रियचिन्तायां 'पुरक्खडा अट्ट वा सोल वा सत्तरस वा संखिज्जा वा असंखिज्जा वाअनंतावा' इति, योनैरयिकोनन्तरभवेमनुष्यत्वमावाप्य सेत्स्यतितस्य मानुषभवसम्बन्धीन्यष्टी, यःपुनरनिन्तरभवेतिर्यक्पञ्चेन्द्रियत्वमवाप्यतत उद्वत्तोमनुष्येषु गत्वा सेत्स्यतितस्याष्टौतिर्यक्पञ्चेन्द्रियभवसम्बन्धीन्यष्टौ मनुष्यभवसम्बन्धीनीतिषोडश, यः पुनरनन्तरं नरकादुवृत्तस्तिर्यक्पञ्चेन्द्रियत्वमवाप्य तदनन्तरमेकं भवं पृथिवीकायदिको भूत्वा मनुष्येषुसमागत्य सेत्स्यति तस्याष्टौ तिर्यक्पञ्चेन्द्रियभवसम्बन्धीनि एकंपृथिवीकायादिभवसम्बन्धि अष्टौ च मनुष्यभवसम्बन्धीनीति सप्तदश सङ्खयेयकालं संसारावस्थायिनः सञ्जयेयानि असंङ्खयेयं कालमसङ्घयेयानि अनन्तं कालमनन्तानि ।
__ असुरकुमारसूत्रे 'पुरक्खडा अट्ठ वा नव वा' इत्यादि, तत्रासुरभवादुवृत्त्यानन्तरभवे मनुष्य-त्वमवाप्यसेत्स्यतोऽष्टौ, असुरकुमारादयस्त्वीशानपर्यन्ताः पृथिव्यब्बनस्पतिषूत्पद्यन्तेततोऽ. नन्तरभवे पृथिव्यादिषु गत्वा तदनन्तरं मनुष्यत्वमवाप्य सेत्स्यति तस्य नव, सङ्खयेयादिभावना प्राग्वत्, पृथिव्यब्वनस्पतिसूत्रे 'पुरक्खडाअट्ठ वानवे'तिपृथिव्यादयोह्यनन्तरमुवृत्त्य मनुष्येषु उत्पद्यन्तेसिध्यन्तिच, तत्रयोऽनन्तरभवेमनुष्यत्वमवाप्य सेत्स्यतितस्य मनुष्यभवसम्बन्धीन्यष्टौ, यस्त्वनन्तरमेकं पृथिव्यादिभवमावाप्य तदनन्तरं मनुष्यो भूत्वा सेत्स्यति तस्य नव, तेजोवायवोऽनन्तरमुद्वत्ता मनुष्यत्वमेव न प्राप्नुवन्ति द्वित्रिचतुरिन्द्रियास्त्वनन्तरं मनुष्यत्वमवाप्नुवन्ति परं न सिध्यन्ति ततस्तेषां सूत्रेषु जघन्यपदे नव नवेति वक्तव्यं, शेषभावना प्रागुक्तानुसारेण कर्तव्या, मनुष्यसूत्रे पुरस्कृतानि द्रव्येन्द्रियाणि कसल्यापि सन्ति कस्यापि न सन्तीति, तद्भव एव सिध्यतो न सन्ति शेषस्य सन्तीति भावः, यस्यापि सन्ति सोऽपि यद्यनन्तरभवे भयोऽपि मनुष्यो भूत्वा सेत्स्यति तस्याष्टौ, यः पुनः पृथिव्याघेकभवान्तरितो मनुष्यो भूत्वा सिद्धिगामी तस्य नव, शेषभावना प्राग्वत्,
सनत्कुमारादयो देवाअनन्तरमुवृत्ताः न पृथिव्यादिष्वायान्ति किन्तु पञ्चेन्द्रियेषुततस्ते नैरयिकवद्वक्तव्याः, तथा चाह- “सणंकुमारमाहिंदबंभलोयलंतगसुक्कसहस्सारआणयपाणयआरणअच्चुयगेविजदेवस्स य जहा नेरइयस्स" विजयादिदेवचतुष्टयसूत्रेषु योऽनंतरभवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org