________________
पदं-३४, उद्देशकः-, द्वार
२६१ अत आह–“सोहग्गरूवजोव्वणगुणलावन्नत्ताए' इति, अत्र प्राकृततया गुणशब्दस्य लावण्यशब्दात्पूर्वनिपातः परमार्थस्तु परतो द्रष्टव्यः, ततोऽयमर्थः-सौभाग्याय-सौभाग्यहेतवे रूपयौवनलावण्यरूपा गदुणा यस्य तत्सौभाग्यरूपयौवनलावण्यगुणं तद्भावस्तत्ता तया, तत्र रूपं-सौन्द्रयवती आकृतिौवनं-परमस्तरुमिमा लावण्यं-अतिशायी मनोभवविकारहेतुः परिणतिविशेषः, यतः सौभाग्यहेतुरूपादिगुणनिबन्धनतयापरिणमन्तिततःसुभगतया परिणमंतीत्युच्यते, एवं ते शुक्रपुद्गलास्तासामप्सरसां भूयो भूयः परिणमन्ति।
तदेवं कायपरिचार उक्तः, सम्प्रति स्पर्शपरिचारं विभागयिषुराह
मू. (५९२) तत्थ णंजे ते फासपरियारगा देवा तेसिणं इच्छमणे समुप्पजजति, एवंजहेव कायपरियारगा तहेव निरवसेसंभाणितव्वं ।
तत्थ णं जे ते रूवपरियारगा देवातेसि णं इच्छामणे समुप्पज्जति इच्छामो णं अच्छराहिं सद्धिं स्वपरियारणं करेत्तते, तेणं तेहिं दवेहिं एवं मणसीकते समाणे तहेव जाव उत्तरवेउव्वितातिं रूवाइं विउव्वंति विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा ताइ उरालई जाव मनोरमाइं उत्तरवेउविताई रूवाइं उवदंसेमाणीतो २ चि टुंति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं स्वपरियारणं करेंति, सेसं तं चेव जाव भुजो २ परिणामंति।
तत्थ णंजे ते सद्दपपियारगा देवा तेसिंणं इच्छामणे समुप्पजति-इच्छामो णं अच्छराहिं सद्धिं सद्दपरियारणंकरेत्तए, ततेणंतेहिं देवेहिं एवंमणसीकए समाणे तहेवजाव उत्तरवेउब्वियातिं रूवाति उविउव्वंति विउब्वित्ताजेणामेव ते देवा तेणामेव उवागच्छंति २ तातेसिंदेवाणंअदूरसामंते ठिचा अनुत्तराई उच्चावयाइं सदाइं समुदीरेमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति सेसंतं चेव जाव भुजो २ परिणमंति।
तत्य णंजे ते मनपरियारगा देवा तेसिं इच्छामणे समुप्पज्जति, इच्छामोणं अच्छराहिं सद्धिं मणपरियारणं करेत्तते, तते णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अनुत्तरातिं उच्चावयातिं मणाइं संपहारे माणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, सेसं निपवसेसंतंचव जाव भुजो २ प० ।
वृ. 'तत्थण'मित्यादि, तत्र-तेषपरिचारकादिषुमध्येणमिति पूर्ववत्येतेस्पर्शपरिचारका देवास्तेषां णमिति पूर्ववत् एवमिच्छामनः-स्पर्शपरिचारविषयेच्छाप्रधानं मनःसमुत्पद्यते, ‘एवं जहेवे'त्यादि, एवंउक्तेन प्रकारेण यथैवानन्तरं प्राक् कायपरिचारका उक्ताः"तथैव स्पर्शपरिचारकेष्वपि निरवशेषं भणितव्यं, तच्चैवम्-'इच्छामोणं अच्छाराहि सद्धिं फासपरियारं करेत्तए, तएणंतहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ उरालाइंजाव विउव्दित्ता तेसंदेवाणंअंतियंपाउब्भवंति, तएणंतेदेवाअच्छराहिं सद्धिं फासपरियारं करेंति" स्पर्शपरिचारणं वदनचुम्बनस्तनमर्दनबाहुउपगूहनजघनोरुप्रभृतिगात्रसंस्पर्शरूपं,
'सेजहानामए सीयापुग्गला सीयंपप्प सीयं चेव अतिवइत्ताणंचिटुंतिउसिणावापोग्गला उसिणंपप्पउसिणचेवअइवइत्ताणंचितिएवमेवतेहिं देवेहिं ताहिं अच्छराहिंसद्धिं फासपरियारणे कए समाणे इच्छामणे खिप्पामेव अवेइ,' अस्य सपातनिका व्याख्या प्राग्वत्, ‘अस्थि णं भंते ! तेसिं देवाणं सुक्कपोग्गला ?, हंता ! अस्थि, ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुजो २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org