________________
२०१
पदं-२३, उद्देशकः-२, द्वारंशेषः-एकाकर्षप्रमाणा तावन्मानं सर्वनिरुद्धं तस्यायुर्वर्तते इति भावः ततोऽसझेप्याद्धाप्रविष्टः स इत्थंभूतः तस्या-आयुर्बन्धाद्धायाश्चरमकालसमये-चरमकालावसरे एकाकर्षप्रमाणे, इहचरमसमयकालग्रहणेन नपरमनिरुद्धः समयः परिगृह्यन्ते किन्तु यथोक्तरूपःकालस्ततो हीनेन कालेनायुर्बन्धस्यासम्भवात्, यत उक्तं प्राक् व्युत्क्रान्तिपदे ___“जीवाणं भंते ! ठिइनामनिहत्ताउयं कइहिं आगरिसेहिं पकरेइ?, गो० ! जह० एक्केणं उक्कोसेणं अट्टहिं आगरिसेहिं' इति, एकेन चाकर्षणायुर्निवर्तयति सर्वजघन्यं, यत आह'सव्वजहन्नियंमिति, सर्वजघन्यां-सर्वलध्वीं स्थितिमिति गम्यते, निवर्तयति बनातीति भावः, किंविशिष्टामित्याह-‘पर्याप्तापर्याप्तिकां' शरीरेन्द्रियपर्याप्तिनिर्वतॊन्च्छ्वासपर्याप्तयनिर्वर्तनसमर्थां, कथमेतत् अवसेयं यत्सर्वजघन्यामपि स्थितिं निवर्तयतिजीवः शरीरेन्द्रियपर्याप्तिनिवर्तनसमाँ न ततो हीनतरां इति चेत्, उच्यते युक्तिवशात्, तथाहि-इह सर्व एव देहिनः परभवायुर्बद्धा प्रियन्ते नान्यथा, परभवायुषश्च बन्ध औदारिके वैक्रिये आहारके वा योगे वर्तमानस्य न कार्मणे औदारिकादिमिश्रे वा, तथा चाह मूलटीकाकारः__. “जेणोरालियाईणं तिण्हं सरीराणं कायजोगे वट्टमाणो आउयबंधगो, न कम्मए ओरालिइमिस्से वा” इति, औदारिकादिकाययोगश्च विशिष्टो भवति शरीरेन्द्रियपर्याप्तया, न केवलं शरीरपर्याप्तयापर्याप्तस्य, ततएतत्सिद्धं-शरीरपर्याप्तयाइन्द्रियपर्याप्तया चपर्याप्तस्य मरणंनान्यथेति, सर्वजघन्यापि स्थिति निर्वर्त्तयति शरीरेन्द्रियपर्याप्तिनिवर्तनसमर्थां न ततोऽपि हीनतरामिति, 'एस णं गोयमे'त्याधुपसंहारवाक्यम् ।
तदेवमुक्तो जघन्यस्थितिबन्धकः, सम्प्रत्युत्कृष्टस्थितिबन्धके पृच्छति
मू. (५४५) उक्कोसकालद्वितीयंणं भंते! नानावरणिजं किं नेरइओबंधतितिरिकखजोणिओ बंधइ तिरिक्खजोणिणी बंधइ मणुस्सो बंधइ मणुस्सिणी बंधइ देवो बंधइ देवी बंधइ?, गो० ! नेरइओवि बंधइ जाव देवीवि बंधइ, केरिसए णं भंते ! नेरइए उक्कोसकालठिइयं नाणावरणिजं कम्मं बंधइ ?, गो० ! सण्णी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्ते सागारे जागरे सुत्तो(तो)वउत्ते मिच्छादिट्ठी कण्हलेसे य उक्कोससंकिलिट्ठपरिणामे ईसिमज्झिमपरिणामे वा, एरिसए णं गो० ! नेरइए उक्कोसकालट्ठितियं नाणावरणिजं कम्मं बंधति, ।
केरिसए णं भंते ! तिरिक्खजोणिए उक्कोसकालठितीयं नाणावरणिजं कम्मं बंधति ?, गो० ! कम्मभूमए वा कम्मभूमगपलिभागी वा सण्णी पंचेदिए सव्वाहिं पज्जत्तीहिं पजत्तए सेसंतं चेव जहा नेरइयस्स, एवं तिरिक्खजोणिणीवि मणूसेवि मणूसीवि, देवदेवी जहा नेरइए, एवं आउयवज्जाणं सत्तण्हं कम्माणं।
उक्कोसलकालठितीयंणंभंते! आउयं कम्मं किं नेरइओ बंधति जाव देवी बं०?, गो० ! नो नेरइओ बंधइ, तिरिक्खजोणिबंधति, नोतिरिक्खजोणिणी बंधति, मणुस्सेविबंधति मणुस्सीवि बंधति, नो देवो बंधइ नो देवी बंधइ, केरिसए णं भंते ! तिरिक्खजोणिते उक्कोसठितीयं आउयं कम्मंबंधंति?, गो०! कम्मभूमए वा कम्मभूमगपलिभागी वा सण्णी पंचिंदिए सव्वाहिं पञ्जत्तीहिं पज्जत्तए सागारे जागरे सुत्तोवउत्ते मिच्छद्दिट्ठी परमकण्हलेसे उक्कोससंकिलिट्ठपरिणामे, एरिसए णंगो० ! तिरिक्खजोणिते उक्कोसकालद्वितीयं आउयं कम्मं बंधति,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only