________________
१६९
पदं-२३, उद्देशकः-१, द्वारंवसुन्धरा इतिन्यायात्, ततोयदापरविषयापहाराय तेषामत्यर्थमभियोगस्तदाऽसौअप्रीत्यात्मकः, परोपधातहेतुत्वात्, यदा तु परविषयजिघृक्षोपयोगस्तदा सोऽभिष्वङ्गात्मकत्वात प्रीत्यात्मकः, तत एवं मानमायालोमा उभयरूपा अपि संवेद्यन्ते, यदा च प्रीत्युपयोगो न तदाऽप्रीत्युपयोगः, यदा चाप्रीत्युपयोगो न तदा प्रीत्युपयोगः, एकस्मिन् समये उपयोगद्वयाभावात्, ततो मानमायालोभाःप्रीत्युपयोगकाले रागोऽप्रीत्युपयोगकाले द्वेषः, उक्तंच॥१॥ "उज्जुसुवमयं कोहो दोसो सेसाणमयमनेगंतो।
रागोत्ति य दोसोत्तिय परिणाम वसेण उ विसेसो ॥ ॥२॥ मानो रागोत्तिमओ साहंकारोवओगकालंमि।
सोचेव होइ दोसो परगुणदोसोवयोगमि॥ ॥३॥ मायालोभा चेवं परोवधाओवओगतो दोसो।
मुच्छोवओगकाले रागोऽभिस्संगलंगोत्ति ॥" शब्दादयस्त्रयः पुनरेवमाहुः-इह द्वावेवकषायौ-क्रोधो लोभश्च, येतुमानमायेतेक्रोधलोभयोरन्तर्भवतः, तथाहि-मानेमायायांचयेपरोपघातहेतवोऽव्यवसायास्ते क्रोधोऽप्रीत्यात्मकत्वात् ये तु स्वगुणोत्कर्षरद्रव्यमूत्मिकास्ते लोभोऽभिष्वङ्गरूपत्वात्, लोभोऽपि च लोकप्रसिद्धो द्विधा-परोपघातात्मको मूत्मिकश्च, तत्र पोरपघातात्मको यथा क्षत्रियाणां परराष्ट्रापहारे, मूत्मिको नायायोपात्ते निजद्रव्ये, तत्र यः परोपघातात्मकः स क्रोधो भवति, क्रोधश्च सर्वोऽपि यथोक्तस्वरूपो द्वेषोऽप्रीत्यात्मकत्वात्, केवलस्तुमूर्छात्मकोऽध्यवसायो लोभःसचरागःतथा चोक्तम्॥१॥ “सद्दाइमयं माने मायाए य सगुणोवरागाय।
उवओगो लोहो चिय जतोस तत्थेव उवरद्धो॥ ॥२॥ सेसंसा कोहो च्चिय सपरोवधायमइओत्ति तो दोसो।
तल्लकखणो य लोभो अह मुच्छा केवलो रागो॥" इति, तत्र सङ्ग्रहनयमतेनाह-'रागेदुविहे पन्नत्ते' इत्यादि सुगम, भावितत्वात्, उपसंहारमाह'इच्चतेहिं चउहिं ठाणेहिं' इत्यादि, एवं खलु इत्येनैरयन्तरोक्तैश्चतुर्भिःस्थानः, कथंभूतैरित्याहवीर्योपगृहीतैर्जीववीर्योपस्थातितैरित्यर्थः, ज्ञानावरणीयं कर्म जीवो बध्नाति, अमुमेवार्थ चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'एवं नेरइए जाव वेमाणिए सुगम, नवरमेवं सूत्रपाठः
'नेरइएणंभंते! नाणावरणिज्जं कम्मंकइहिं ठाणेहिं बंधइ' इत्यादि।तदेवमेकत्वेन चिन्ता कृता, सम्प्रति बहुत्वेन तांकुर्वन्नाह-'जीवाणंभंते!' इत्यादि सुगमं, यथाच ज्ञानावरणीयमेकत्वबहुत्वाभ्यांदण्डकद्वयेन चिन्तितंतथा दर्शनावरणीयादीन्यपिचिन्तनीयानि, सर्वसङ्ख्यया षोडश दण्डकाः। तदेवमुक्तं तृतीयं द्वारम्, सम्प्रति कति प्रकृतिर्वेदयते इति चतुर्थं द्वारमभिधित्सुराह
मू. (५३८)जीवेणंभंते! नाणावरणिजंकम्मंवेदेति?, गो०! अत्यंगइएवेदेतिअत्यंगइए नोवेएइ, नेरइएणंभंते! नाणावरणिजं कम्मं वेदेति?,गो०! नियमावेदेति, एवंजाव वेमाणिते, नवरंमणूसे जहा जीवे।
जीवाणंभंते! नाणावरणिजं कम्मंवेदेति?, गो०! वेदेति एवंचेव, एवंजाव वेमाणिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org