________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २३/१//५३८ एवं जहा नाणावरणिअं तहा दंसणावरणिज्जं मोहणिजं अंतराइयंच, वेयनिजाउनामगोताई एवं चेव, नवरं मणूसेवि नियमा वेदेति, एवं एते एगत्तपोहत्तिया सोलस दंडगा ॥ ४
बृ. 'जीवे णं भंते!' इत्यादि, अस्त्येककः कश्चित् यो वेदयतेऽस्त्येककः कश्चिद् यो न वेदयते अक्षीणघातिकर्मा वेदयते क्षीणघाकतिकर्मा तुन वेदयते इति भावः, अमुमेवार्थं चतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइए णं भंते !' इत्यादि सुगमं, मनुष्यं मुक्त्वा शेषेषु सर्वेष्वपि स्थानेषु नियमाद्वेदयते इति वक्तव्यं, सर्वेषामक्षीणघातिकर्मत्वात्, मनुष्ये यथा जीवपदेऽभिहितं तथाऽभिधातव्यं, क्षीणघातिकर्मणोऽपि मनुष्यस्य लभ्यामान्त्वात्, एवमेष एकत्वेन दण्डक उक्तः, एवं बहुत्वेनापि वक्तव्यः,
यथा च ज्ञानावरणीयमेकत्वपृथकत्वाभ्यां भावितं एवं दर्शनावरणीयमोहनीयान्तरायाण्यपि भावनीयानि, वेदनीयायुर्नामगोत्राणि तु जीववपदे भजनीयानि, यतः - सिद्धा न वेदयन्ते शेषा वेदयन्ते इति, शेषास्तु नैरयिकादयो मनुष्या अपि च नियमाद्वेदयन्ते, आसंसारचरमसमयमवश्यममीषामुदयसम्भवात्, सर्वसङ्घत्यया चास्मिन्नप्यधिकारे एकत्वपृथकत्वाभ्यां षोडश दण्डका भवन्ति ।
गतं चतुर्थद्वारम्, इदानीं तु अनुभावः कस्य कर्मणः कतिविध इति पञ्चमद्वारमभिधित्सुराहमू. (५३९) नाणावरणिजस्स णं भंते! कम्मस्स जीवेणं बद्धस्स पुट्ठस्सबद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपत्तस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कयस्स जीवेण निव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिण्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गतिं पप्प ठितिं पप्प भवं पप्प पोग्गलपरिणामं पप्प कतिविधे अनुभावे पन्नत्ते ?,
गो० ! नाणावरिणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविधे अनुभावे पं० तं०-सोतावरणे सोयविन्नाणावरणे नेत्तावरणे नेत्तविन्नाणावरपणे घाणावरणे घाणविन्नाणावरणे रसावरणे रसविन्नाणावरणे फासावरणे फासविन्नाणावरणे, जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणामं तेसिं वा उदएणं जाणियव्वं न जाणति जाणिउकामे न याणति जाणित्तावि न याणति उच्छन्ननाणीयावि भवति नानावरणिज्जस्स कम्मस्स उदएणं एस णं गोयमा ! नाणावरणिज्जे कम्मे एस णं गोयमा ! नाणावरणिजस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविधे अनुभावे पं० ।
दरिसणावरणिज्जस्स णं भंते! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविधे अनुभावे पं० ?, गो० ! दरिसाणवरणिजस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प नवविधे अणुभावे पं०, ० - निद्दा निद्दा २ पयला पयला २ थीणद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदंसणावरणे केवलदंसणावरणे, जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणामं तेसिं वा उदएणं पासियव्वं वा न पासति पासिउकामेवि न पासति पासित्ता वि नं पासति, उच्छन्नदंशसणी यावि भवति दरिसणावर णिज्जस्स कम्मस्स उदएणं, एस णं गो० ! दरिसणावरणिजे कम्मे एस णं गोयमा ! दरिसणावरणिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प नवविधे अनुभावे पन्नत्ते,
Jain Education International
For Private & Personal Use Only
१७०
www.jainelibrary.org