________________
१५७
पदं-२२, उद्देशकः-, द्वारं- . जाव वेमाणियस्स, एवं एते जस्स जंसमयं देसंजंपएसेणं चत्तारि दंडगा होति।
कतिणंभंते! आतोजितातोकिरियाओपन्नत्तातो?, गो०! पंचआओजियाओ किरियाओ पन्नत्ताओ, तं०-काइया जाव पाणातिवातकिरिया, एवं नेरइयाणं जाव वेमाणियाणं, जस्सणं भंते ! जीवस्स काइया आतोजिया किरिया अस्थितस्स अधिगरणिया किरिया आतोजिता अस्थि जस्स अधिगरणिया आतोजिता किरिया अस्थि तस्स काइया आतोजिया किरिया अस्थि एवं एतेणं अभिलावेणं ते चेव चत्तारि दंडगा भाणितव्वा, जस्स जसमयंजंदेसंजंजाव वेमाणियाणं
जीवे णं भंते ! जंसमयं काइयाए अधिगरणियाए पादोसियाते किरियाए पुढे तंसमयं पारियावणियाते पुढे पाणातिवातकिरियाते पुढे ?, गो०! अत्यंगतितेजीवे एगतियाओ जीवओ जंसमयंकाइयाएअधिगरणियाए पाओसियाए किरियाए पुढेतंसमयंपारियावणियाएकिरियाए पुढे पाणाइवायकिरियाए पुढे १ अत्थेगतिते जीवे एगतियाओ जीवाओ जंसमयं कायइयाए अधिगरणियाए पादोसियाते किरियाए पुढे तं समयं पारितावणियाए किरियाए पुढे पाणाइवायकिरियाए अपुढे २ अत्थेगइए जीवे एगइयाओ जीवाओ जंसमयंकाइयाए अहिगरणियाए पाओसियाए पुढे तंसमयं पारि० किरि० अपुढे पाणाइवायकि० अपुढे ३ ।।
वृ. 'कइणं भंते ! किरियाओपन्नताओ' इत्यादि प्राग्वत्, एता एव क्रियाः चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेरइयाणंभंते!' इत्यादिपाठसिद्धं, सम्प्रत्यासामेव क्रियाणामेकजीवाश्रयेण परस्परमविनाभावित्वं चिन्तयति-'जस्स णं भंते !' इत्यादि, इह कायिकी क्रिया औदारिकादिक्रियाश्रिता प्राणातिपातनिवर्तन- समर्था प्रतिविशिष्टा परिगृह्यते न या काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियम्यनियामकभावः, कथमिति चेत्, उच्यते, कायोऽधिकरणमपि भवतीत्युक्तं प्राक्, ततः कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी आधिकरणिक्यामवश्यंकायिकी, सा च प्रतिविशिष्टा कायिकी क्रिया प्रद्वेषमन्तरेण न भवति ततःप्राद्वेषिक्याऽपिसह परस्परमविनाभावः, प्रद्वेषऽपिचकाये स्फुटलिङ्ग एव वक्ररूक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवोपलम्भात्, उक्तं च॥१॥ “रूक्षयति रुष्यतो ननु वक्र स्निह्यति च रज्यतः पुंसः। - औदारिकोऽपि देहो भाववशात् परिणमत्येवम् ।।"
परितापनस्य प्राणातिपातस्य चाद्यक्रियात्रयसम्भवेऽप्यनियमः, कथमिति चेत्, उच्यते, यद्यसौ घात्यो मृगादिर्घातकेन धनुषा क्षिप्तेन बाणादिनविध्यते ततस्तस्य परितापनं मरणं वा भवति, नान्यथा, ततो नियमाभावः, परितापनस्य प्राणातिपातस्य च भावे पूर्वक्रियाणामवश्यं भावस्तासामभावेतयोरभावात्, ततोऽमुमेवार्थंपरिभाव्य कायिकी शेषामिशचतसृभिः क्रियाभिः सह आधिकरणिकी तिसृभिः क्रियाभिः सह प्राद्वेषिकी द्वाभ्यां सूत्रतः सम्यक् चिन्तनीया, पारितापनिकी प्राणातिपातक्रिययोस्तु सूत्रं साक्षादाह
'जस्सणंभंते! जीवस्स पारियावणिया किरियाकजति' इत्यादि, पारितापनिक्या; सद्भावेप्राणातिपातक्रिया स्याद् भवति, यदा बाणाद्यभिधातेन जीवितात्च्याव्यते तदा भवति शेषकालं न भवतीत्यर्थः, यस्य पुनः प्राणातिपातक्रिया तस्य नियमात् पारितापनिकी, परितापनमन्तरेण प्राणव्यपरोपणासम्भवात् । सम्प्रति नैरयिकादिचतुर्विंशतिदण्डकक्रमेण परस्परमविनाभावं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org