________________
१५६
प्रज्ञापनाउपाङ्गसूत्रम्-२-२२/-1-1५२८
समुत्पन्नक्रोधादिकारणोऽभिधातादिसमर्थमिदंशस्त्रमितिचिन्तयन्अतीवक्रोधादिपरिणामभजते पीडां चोत्पादयति जीविताच्च व्यपरोपयति तदा तत्सम्बन्धिप्राद्वेषिक्यादिक्रियाकारणत्वान्नैगमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पारितापनिकी प्राणातिपातक्रिया च यथायोगं,
यथाच नैरयिकपदे चत्वारो दण्डका उक्ताः तथाअसुरकुमारादिष्वपि शेषेषुत्रयोविंशती स्थानेषु चत्वारःचत्वारो दण्डका वक्तव्याः, नवरंजीवपदे मनुष्यपदे चाक्रिया इत्यपि वक्तव्यं, विरतिप्रतिपत्ती व्युत्सृष्टत्वेन तन्निमित्तक्रियाया असम्भवात्, शेषां अक्रिया नोच्यन्ते, विपत्यभावतःस्वशरीरस्य भवान्तरगतस्याव्युत्सृष्टत्वेनावश्यं क्रियासम्भवात्, तदेवं सामान्यतो जीवपदेएकंशेषाणितुनैरयिकादीनि स्थानानिचतुर्विंशतिरितिसर्वसङ्ख्ययापञ्चविंशतिरेकैकस्मिंश्च स्थाने चत्वारो दण्डका इति सर्वसङ्कलनया दण्डकशतं।
अथ केषां जीवानां कति क्रिया इति निरूपणार्थं प्रागुक्तमेव सूत्रं पठति
मू. (५२९) कतिणंभंते! किरियाओपन्नत्ताओ?, गोयमा! पंचकिरियाओपन्नत्ताओ, तं०-कातिया जाव पाणातिवातकिरिया, नेरइया णं भंते ! कति किरियातो प०, गो० ! पंच किरियातो पतं० कातिया जाव पाणातिवायकि०, एवं जाव वेमाणियाणं,
जस्स णं भंते ! जीवस्स कातिया किरिया कजइ तस्स अहिगरणिया किरिया कजति जस्स अहिगरणिया किरिया कजति तस्स कातिया कजति?, गो० ! जस्सणंजीवस्स कातिया किरिया कजति तस्स अहिगरणी किरिया नियमा क०, जस्स अहिगरणी किरिया क० तस्सवि काइया किरिया नियमा कजति,
जस्सणंभंते! जीवस्स काइया किं० तस्स पादोसिया कि० जस्स पादोसिया कि० तस्स काइया किं० क०?, गो० ! एवं चेव, जस्स णं भंते ! जीवस्स काइया किरिया कजइ तस्स पारियावणिया किरिया कज्जइ जस्स पारियावणिया किरिया कजइ तस्स कातिया किरिया कज्जइ गो०! जस्सणंजीवस्स काइया किं० कं० तस्स पारितावणिया सिय कज्जइ सिय नो कजइ, जस्स पुण पारियावणिया कि० क० तस्स काइया नियमा कजति, एवं पाणाइवायकिरियावि,
___ एवं आदिल्लाओ परोप्परं नियमा तिन्नि कजंति, जस्स आइल्लाओ तिनि कजंति तस्स उवरिल्लाओ दोन्नि सिय कजंति सिय नोकजंति, जस्स उवरिल्लाओ दोन्निकजंति तस्सआइल्लाओ नियमा तिन्नि कजंति, जस्स णं भंते ! जीवस्स पारियावणिया किरिया कजति तस्स पाणातिवायकिरिया कज्जति, जस्स पाणातिवायकिरिया कज्जति तस्स पारियावणिया किरिया कजति गो० ! जस्स णं जीवस्स पारियावणिया कि० तस्स पाणातिवातकिरिया सिय कजति सिय नो कज्जति, जस्स पुण पाणातिपातकिरियाकजति तस्स पारियावणिया किरिया नियमा कजति, जस्सणं भंते! नेरइयस्स काइया किरिया कजति तस्स अधिगरणिया किरिया कजति?, गो०! जहेव जीवस्स तहेव नेरइयस्सवि, एवं निरंतरंजाव वेमाणियस्स।
जं समयं णं भंते ! जीवस्स काइया कि० क० तं समयं अधिगरणिया कि० जं समयं अधिगरणिया कि० क० तं समयंकाइया कि०, एवं जहेव आइल्लओ दंडओ तहेव भाणितब्बो, जाव वेमाणियस्स । जंदेसेणं भंते! जीवस्स काइया कि० तंदेसेणं अधिगरणिया किं० तहेव जाव वेमाणियस्स । जंपएसेणं भंते ! जीवस्स काइया किं० तं पदेसं आधिगरणिया कि० एवं तहेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org