________________
प्रज्ञापनाउपाङ्गसूत्रम्-२- २०/-/६-९/५०६
भवणपतिवाणमंतरजोतिसियवेमाणिएहिंतो पुच्छा गो० ! अत्थे० ल० अत्थे० नो लभेज्जा, एवं बलदेवत्तंपि, नवरं सक्करप्पभापुढविनेरइएवि लभेजा, एवं वासुदेवत्तं दोहिंतो पुढवीहिंतो वेमाणिएहिंतो य अनुत्तरोववाइयवज्जेहिंतो, सेसेसु नो ति०,
मंडलियत्तं अधेसत्तमा तेउवाऊवज्जेहिंतो, सेनावइरयणत्तं गाहावइरणत्तं वड्डतिरयणत्तं पुरोहियरयणत्तं इत्थिरयणं (णत्तं) च एवं चेव, नवरं अनुत्तरोववाइयवज्जेहिंतो, आसरयणतं हत्थिरयणत्तं रयणप्पभाओ निरंतरं जाव सहस्सारो, अत्थे० लभेज्जा अत्थे० नो लभेजा, चक्करयणत्तं छत्तरयणत्तं चम्मरयणत्तं दंडरयणत्तं असिरयणत्तं मणिरयणत्तं कागिणिरयणत्तं एतेसिणं असुरकुमारेहिंतो आरट्ट निरंतरं जाव ईसाणाओ उववाओ, सेसेहिंतो नो तिणट्टे समट्टे ।
वृ. तत्र चक्रवर्त्तित्वं रत्नप्रभानैरयिकभवनपतिव्यन्तरज्योतिष्कवमानिकेभ्यो न शेषेभ्यो, बलदेववासुदेवत्वे शर्करातोऽपि नवरं वासुदेवत्वं वैमानिकेभ्योऽनुत्तरोपपातवर्जेभ्यः,
मण्डलिकत्वमधः सप्तमतेजोवायुवर्जेभ्यः शेषेभ्यः सर्वेभ्योऽपि स्थानेभ्यः, सेनापतिरत्नत्वं गाथापतिरत्लत्वं वार्द्धकिरत्नत्वं पुरोहितरत्नत्वं स्त्रीरत्लत्वं चाधः सप्तमपृथिवीतेजोवायुअनुत्तरोपपन्नदेववर्जेभ्यः शेषेभ्यः स्थानेभ्यः, अश्वरनत्वहस्तिरत्नत्वे रत्नप्रभात आरभ्य निरन्तरं यावदासहस्नारात्, चक्ररत्नत्वं छत्ररत्नत्वं चर्मरत्नत्वं दण्डरत्नत्वमसिरनत्वं मणिरत्नत्वं काकणिरत्नत्वं चासुरकुमारादारभ्य निरन्तरं यावदीशानात्, सर्वत्र विधिवाक्ये 'अत्थेगइए लभेज्जा अत्थेगइए नो लभेज' इति वक्तव्यं, प्रतिषेधे 'नो इणट्टे समट्ठे' इति ।
११६
तदेवमुक्तानि द्वाराणि, सम्प्रतिउपपातगतं किञ्चिदक्तव्यमस्तीति तदभिधित्सुराहमू. (५०७) अह भंते! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरगपरिव्वायगाणं किव्विसियाणं तिरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं दंसणवावण्णगाणं देवलोगेसु उववज्ज्रमाणाणं कस्स कहिं उववाओ पन्नत्तो ?,
-गो० ! असंजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्को० उवरिमगेवेज्जएसु, अविराहियसंजमाणं जह० सोहम्मे कप्पे उक्को० सव्वट्ठसिद्धे, विराहियसंजमाणं जह० भवणवासीसु उक्को० सोहम्मे कप्पे, अविराहियसंजमासंजमाणं जह० सोहम्मे कप्पे उक्को० अच्चुए कप्पे, विपाहितसंजमासंजमाणं ज० भवणवासीसु उक्को० जोतिसिएसु, असन्नीणं जहन्त्रेणं भवणवासीसु उ० वाणमंतरेसु, तावसाणं ज० भवणवासीसु उक्को० जोइसिएसु, कंदप्पियाणं ज० भवणवासीसु उ० सोहम्मे कप्पे, चरगपरिव्वायगाणं ज० भवणवसीसु उ० बंभलोए कप्पे, किब्बिसियाणं जह० सोहम्मे कप्पे उ० लंतए कप्पे, तिरिच्छियाणं जह० भवणवासीसु उ० सव्वारेकप्पे, आजीवियाणं ज० भवणवासीसु उ० अचुए कप्पे, एवं अभिओगाणवि, सलिंगीणं दंसणाववण्णगाणं ज० भवणवासीसु उ० उवरिमगेवेज्जएसु ।
वृ. 'अह भन्ते !' इत्यादि, अथेति परप्रश्ने 'असंजयभवियदव्वदेवाण' मिति असंयताःचरणपरिणामशून्या भव्या- देवत्वयोग्यः अत एव द्रव्यदेवाः, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चसंयतभव्यद्रव्यदेवास्तषां तत्रैके प्राहुः - एते किलसंयतसम्यग्दृष्टयो देवेषूत्पादात्, उक्तं च किलैवमागमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org