________________
प्रतिपत्तिः -५,
४५३
सव्वत्थोवा तसकाइया पजत्तगा तसकाइया अपज्जत्तगा असंखेजगुणा ॥
एएसिणंभंते! पुढविकाइयाणंजावतसकाइयाणं पजत्तगअपज्जत्तगाण य कयरेशहितो अप्पा वा ४?, सव्वत्थोवा तसकाइया पजत्तगातसकाइया अपज्जत्तगा असंखेजगुणा तेउक्काइया अपज्जत्ता असंखेजगुणा पुढविक्काइया आउक्काइया वाउक्काइयाअपजत्तगा विसेसाहियातेउक्काइया पज्जत्तगा संखेज्जगुणा पुढविआउवाउपज्जत्तगा विसेसाहिया, वणस्सतिकाइया अपज्जत्तगा अनंतगुणा, सकाइया अपज्जत्तगाविसेसाहिया, वणस्सतिकाइया पजत्तगा संखेज्जगुणा, सकाइया पज्जत्तगा विसेसाहिया।
वृ. एएसिण'मित्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियःदीनामेव त्रसकायत्वात् तेषां च शेषकायापेक्षयाऽल्पत्वात्, तेभ्यस्तेजस्कायिका असङ्खयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्तेषांचशेषकायापेक्षयाऽल्पत्वात्, तेभ्योऽष्कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयभागलोकाकाशप्रदेशराशिप्रमाणत्वात् तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योवनमातिकायिका अनन्तगुणाः,अनन्तलोकाकाशप्रदेशमानत्वात्
___ साम्प्रतमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-'एएसिण मित्यादि, एतदपितथैव अधुनैतेषामेव पर्याप्तानामल्पबहुत्वमाह-एएसिणमित्यादि, एतदपितथैव । साम्प्रतमेतेषामेव पृथिवीकायादीनांप्रत्येकं पर्याप्तापर्याप्तगताल्पबहुत्वमाह-एएसिण मित्यादि, सर्वस्तोकाः पृथिवीकायिकाअपर्याप्ताः पर्याप्ताः सङ्खयेयगुणाः, पृथिवीकायिका हिबहवः सूक्ष्माः सकललोकगतत्वात्, तेषुचपर्याप्ताः सङ्घयेयगुणाः, एवमप्तेजोवायुवनस्पतिसूत्राणि भावनीयानि, त्रसकायसूत्रेसर्वस्तोकाः पर्याप्तास्त्रसकायिका अपर्याप्तकाअसङ्ख्येयगुणाः, त्रसकायानांपर्याप्तानां यथाक्रमं प्रतरगताङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् । साम्प्रतमेतेषां समुदितानां पर्याप्तापर्याप्तानमल्पबहुत्वमाह
“एएसिणंभंते!' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तास्तेभ्यस्त्रसकायिका अपर्याप्ता असङ्खयेयगुणाः, अत्र कारणं प्रागेवोक्तं, ततस्तेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, ततः पृथिव्यब्वायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूतभासङ्खयेय-लोकाकाशप्रदेशराशिमानत्वात्, तदनन्तरंतेजस्कायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां सङ्खयेयगुणत्वात्, ततः पृथिव्यबवायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पति-कायिकाअपर्याप्ताअनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यो वनस्पतिकायिकाः पर्याप्ताः सङ्खयेयगुणाः सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां सङ्खयेयगुणतवात् सूक्ष्माश्च सर्वबहव इति तदपेक्षमिदमल्पबहुत्वम् ।
मू. (३५२) सुहुमस्सणंभंते! केवतियंकालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तंएवंजाव सुहमणिओयस्स, एवं अपजत्तगाणविपज्जत्तगाणविजहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं।
वृ.सम्प्रत्यमीषामेव कायानां सूक्ष्माणां स्थित्यादि चिचिन्तयिषुराह-'सुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं स्थिति प्र० भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तं, नवरमुत्कर्षतो विशेषाधिकमव
For Private & Personal Use Only
Jain Education International
For
____www.jainelibrary.org