________________
प्रतिपत्तिः - ५,
४५१ से किंतंपुढवि०?, पुढवी० दुविहा पन्नत्तातं०-सुहुमपुढविक्काइया बादरपुढविकाइया, सुहुमपुढविकाइया दुविहा पन्नत्ता, तंजहा-पजत्तगायअपज्जत्तगाय। एवं बायरपुढविकाइयावि, एवं चउक्कएणं भेएणं आउतेउवाउवमस्सतिकाइयाणं चतु० नेयव्वा।।
से किंतंतसकाइया?, २ दुविहा पन्नत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य॥
वृ. 'तत्थ ण मित्यादि, तत्र ये ते एवमुक्तवन्तः षड्विघाः संसारसमापन्नका जीवास्ते ‘एवं वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेवप्रकारमाह, तद्यथा-पृथ्वीकायिका इत्यादिप्राग्व्याख्यातं ‘से किं तं पुढविक्काइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि त्रसकायविषयमेकमिति सर्वसङ्ख्या षोडश सूत्राणि पाठसिद्धानि ।
मू. (३४७) पुढविकाइयस्सणंभंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, एवं सव्वेसिं ठिती नेयव्वा।।
तसकाइयस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं, अपज्जत्तगाणं सव्वेसिं जहन्नेणविउक्कोसेणवि अंतोमुहत्तं, पजत्तगाणंसव्वेसिं उक्कोसेसया ठिती अंतोमुत्तऊणाकायव्वा
वृ. 'पुढविकाइयस्स णं भंते !' इत्यादि स्थितिविषयं सूत्रषटकं सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकत्स्यं द्वाविंशतिर्वर्षसहस्राणि अप्कायिकस्य सप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविषयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यतउत्कर्षतश्चान्तर्मुहूर्ताभिधानात्, नवरमुत्कृष्टमन्तर्मुहूर्तबृहत्तरंवेदितव्यं पर्याप्तविषयाषट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूर्तानत्वंअपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात्
मू. (३४८) पुढविकाइए णं भंते ! पुढविकाइयत्तिकालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेनं कालं जाव असंखेज्जा लोया । एवं जाव आउ० तेउ० वाउक्काइयाणं वणस्सइकाइयाणं अनंतं कालं जाव आवलियाए असंखेज्जा लोया । एवं जाव आउ० तेउ वाउक्काइयाणं वणस्सइकाइयाणं अनंतं कालं जाव आवलियाए असंखेजतिभागो॥ तसकाइएणं भंते!० जहन्नेणं अंतोमु० उक्कोस्सेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई अपज्जत्तगाणं छण्हवि जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगाणं
वृ. सम्प्रति कायस्थितिमाह-'पुढविक्कइए णं भंते ! पुढविकाइय'त्ति इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्ध त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽसङ्खयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयतिअसङ्खयेया उतसर्पिम्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्खयेया लोकाः, किमुक्तं भवति?-असङ्खयेयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमय मेकैकप्रदेशापहारे यावता कालेन तान्यसङ्खयेयान्यपि लोकाकाशखण्डानि निर्लेपितानि भवन्ति तावन्तमसङ्खयेयं कालं यावदिति। एवमप्तेजोवायुसूत्राण्यपि वक्तव्यानि ।
वनस्पतिसूत्रेजघन्यं तथैव, उत्कर्षतोऽनन्तंकालं, तमेव कालक्षेत्राभ्यांनिरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः, कालतएषामार्गणा, क्षेत्रतोऽनन्तालोकाः-अनन्तानन्तेषुलोकालोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारेयावता कालेन तान्यपि लोकालोकाकाशखण्डानिनिर्लेपानि भवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org