________________
४१८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३१५ विसालपीवरोरुपडिपुण्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुबद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं। _ -चंकमितललितपुलियचक्कवालचवलगवितगतीणं पीवरोरुवट्टियसुसंठितकडीणं ओलंबपलंबलक्खमपमाणजुत्तपसत्थरमणिज्जवालगंडाणं समखुरवालधाणीणं समतिहिततिक्खग्गसिंगाणं तणुसुहुमसुजातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडिपुण्णखुद्दमुहपुंडराणं (खंधपएससुंदराणं) वेरुलियभिसंतकडक्खुसुणिरिक्खाणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिज्जगग्गरगलसोमिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं ।
__-नानामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं यउमुप्पलभसलसुरभिमालाविभूसिताणं वइरखुराणं विविधविखुराणं फालियामयदंताणंतवणिज्जजीहाणंतवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोत्तियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरक्कमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंबरं दिसाओय सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पञ्चस्थिमिल्लं बाहं परिवहति ।
____ चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जच्चाणंतरमल्लिहायणाणं हरिमेलामदुलमल्लिपच्छाणं घणणिचितसुबद्धलक्खणुण्णताचंकमि (चंचुच्चि) यललियपुलियचलचवलचंचलगतीणं लंघणवग्गणधावणधारणतिवइजईणसिक्खिवगईणं सण्णतपासाणं ललंतलामगलायवरभूसणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितसायितपी वरइयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टिसुसंटितकडीणं ओलंबपलंबलक्खमपमाणजुत्तपसत्थरमणिज्जवालगंडाणं तणुसुहुमसुजायणिद्धलोमच्छविवराणं मिउविसयपसत्थसुहमलक्खणविकिण्णकेसरवालिधराणं।
ललिपसविलासगति(ललंतथासगल)लाडवरभूसणाणं मुहमडगोचूलचमरथासगपरिमंडियकडीणं तवणिज्जखुराणं तवणिज्जजीहाणं सवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरक्कमाणं महया हयहेसियकिलकिलाइयरवेण महुरेणंमणहरेणय पूरेता अंबरं दिसाओ य सोभयंति चत्तारि देवसाहस्सीओ हयरूवधारीणं उत्तरिल्लं बाहं परिवहति ।
एवं सूरविमाणस्सवि पुच्छा, गोयमा! सोलस देवसाहस्सीओ परिवहति पुवकमेणं।
एवं गहविमाणस्सवि पुच्छा, गोयमा ! अट्ट देवसाहस्सीओ परिवहति पुव्वकमेण, दो देवाणं साहस्सीओ पुरथिमिल्लं बाहं परिवहति दो देवाणं साहस्सीओ दक्खिणिल्लं दो देवाणं साहस्सीओ पञ्चस्थिमं दो देवसाहस्सी हयस्वधारीणं उत्तरिलं बाहं परिवहति।
एवं णक्खत्तविसाणस्सवि पुच्छा, गोयमा ! चत्तारि देवसाहस्सीओ परिवहंति, सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिल्लं बाहं परिवहति एवं चउद्दिसिंपि॥
वृ. 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्यालङ्कारे भदन्त ! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम ! षोडश देवसहस्रणि परिवहन्ति, तद्यथापूर्वेण-पूर्वतः, दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूरवेण सिंहरूपधारिणां देवानांचत्वारिसहस्राणि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org