________________
प्रतिपत्तिः-३, जो०
४१७ तुपञ्चधनुःशतान्यायामविष्कम्भे अर्द्धतृतीयानिधनुःशतानि बाहल्येन, उक्तञ्च तत्वार्थभाष्ये
"अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामर्द्धयोजनं,गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्तारायाअर्द्धक्रोशः,जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्योदयो नृलोके" इति ॥
मू. (३१५) चंदविमाणेणंभंते! कति देवसाहस्सीओपरिवहति?, गोयमा! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलट्ठ [पउट्ठ] वट्टपीवरसुसिलिट्ठसुविसिहतिक्खदाढाविडंबितमुहाणं रत्तुप्पलपत्तमउयसुकुमालतालुजीहाणं [पसत्थसत्थवेरुलियभिसंतकक्कडनहाणं] विसालपीवरोरुपडिपुण्णविउलखंधाणं मिउविसयपसत्थसुहुमलक्खणविच्छिण्णकेसरसडोवसोभिताणं । चंकमितललियपुलितधवलगवितगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयनक्खाणंवइरामयदन्ताणं वयरामयाढाणंतवणिज्जजीहामं तवणिज्जतालुयाणंतवणिजजो-त्तगसुजोतिताणंकामगमाणं पीतिगमाणंमनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमिबलवीरियपुरिसकारपरक्कमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेमं महुरेण मनरहेणं य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवहति
चंदविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधनगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलसुट्टितपीवरवरवइरसोंडघट्टियदित्तसुरत्तपउमप्पकासाणं अब्भुण्णयगुणा णं तवणिज्जविसालचंचलचलंतचवलकण्ण-विमलुजलाणं मधुवण्णभिसंतणिद्धपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अब्भुग्गतमउल- मल्लियाणं धवलसरिससंठितणिव्वणदकसिणफालियामयसुजायदंतमुस-लोवसोभिताणं।
-कंचणकोसीपविठ्ठदंतग्गविमलमणिरयणरुइरपेरंतचित्तरूवगविरायिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं नानामणिरयणमुद्धगेवेजबद्धगलयवरभूसणाणं वेरुलियविचित्त दंडणिम्मलवइरामयतिक्खलठ्ठअंकुसकुंभजुयलंतरोदियाणं तवणिजसुबद्धकच्छदप्पियबलुद्धराणं जंबूणयविमलघणमंडलवइरामयलालाललियतालणाणामणिरयणघण्टपासगरयतामयरज्जूबद्धलंबितघंटाजुयलमहुरसरमणहराणं अल्लीणपमाण-जुत्तवट्टियसुजातलपक्खणपसत्थवणिज्जवालगत्तपरिपुच्छमाणं।।
-उयवियपडिपुन्नकुम्मचलणलहुविक्कमाणं अंकामयणक्खाणं तवणिज्जातालुयाणं तवणिज्जजीहाणं तवणिज्जजोत्तगसुजोतियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरकमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणंमनहरेणं पूरेता अंबरं दिसाओय सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणंदेवाणं दक्खिणिल्लं बाहं परिवहति । चंदविमाणस्स णं पञ्चस्थिमेणं सेताणं सुभगाणं सुप्पमाणं चंकमियललियपुलितचलच- वलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाणंझसविहगसुजात कुच्छीणं पसत्थमिद्धमधुगुलितभिसंतपिंगलखाणं 927
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org