________________
४१५
प्रतिपत्तिः-३, जो० बहूनामपिनिर्झर्य डतरः, नक्षत्रंसर्वाभ्यन्तरं-सर्वेषामन्येषांनक्षत्राणामभ्यन्तरं चारं मण्डलगत्या परिभ्रमणंचरति? कतरत्नक्षत्रं 'सर्वबाह्य' सर्वेषां नक्षत्रामांबहिर्वतिनं चारं 'चरति प्रतिपद्यते कतरत्नक्षत्रं सर्वोपरितनं' सर्वेषां नक्षत्राणामुपरितनंचारंचरति?, कतरत्नक्षत्रं सर्वाघस्तनं चारं चरति?, भग० गौ० अभिजिनक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वबाह्यं चारं चरति, स्वातिनक्षतरं सर्वोपरितन चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च॥१॥ “सव्वभितरऽभीई मूलो पुण सव्वबाहिरो होइ।
सव्वोवरिंतु साई भरणी पुण सव्वहेटिलिया।" मू. (३१४) चंदविमाणेणं भंते! किंसंठिते पन्नत्ते?, गोयमा! अद्धकविट्ठगसंठाणसंठिते सव्वफालितामए अब्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविठ्ठसंठाणसंठिते।
___ चंदविमाणे णं भंते ! केवतियं आयामविक्खंभेणं? केवतियं परिक्खेवेणं? केवतियं बाहल्लेणं पन्नते?, गोयमा ! छप्पन्ने एगसट्ठिभागे जोयणसस्स आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पन्नते।
सूरविमाणस्सवि सच्चेव पुच्छा, गोयमा! अडयालीसं एगसट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगणं सविसेसं परिक्ख्वेणंचउवीस एगसविभागे जोयणस्स बाहल्लेणंपन्नते।
एवं गहविमाणेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं प० तारावि० अद्धकोसं आयामविखंभेणं तंतिगुणं सविसेसं परि० पंचधणुसयाई बाहल्लेणं प
वृ. 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! “किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह-गौतम! 'अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते ?, कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरिदूरमवस्थापितस्यपरभागादर्शनतोवर्तुलतया दृश्यमानत्वात्, उच्यते, इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु यस्य विमानस्य पीठं, तस्य चपीठस्योपरिचन्द्रदेवस्य-ज्योतिश्चक्रराजस्य प्रासादः,सचपरासादस्तथा कथञ्चनापिव्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्॥१॥ “अद्धकविठ्ठागारा उदयस्थमणमि कह न दीसंति ।
ससिसूराण विमाणा तिरियक्खेत्ते ठियाणंच॥ ॥२॥ उत्ताणद्धकविठ्ठागारं पीढं तदुवरिंच पासाओ।
वट्टालेखेण ततो समवढं दूरभावातो॥ तथा सर्व-निरवशेषं स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्गताआभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org